________________
श्रीआचा रांग सूत्रचूणिः
२ अध्य० २ उद्देशः
॥ ५८ ॥
पुणो पडंति, परंपरसुत्तसंबंधो जाव ते पण्णाणेहिं अपरिहाणी ताव तं संजमे ठिचा रतिं कुज्जा इति, अददत्तं विसयकसाएहिं कुरु तत्रिवक्खे य दढसंति, एस संबंधो 'अरति आउट्टे' संजमे अरतिं रतिं विसयकसाएहिं कलत्तादिसु तं आउछे, जं भणितं होइ णिण्णेहि, आरंभे वा आउट्टणासदो, संजमे रतिं कुज्जा, मुणिभावे वेरग्गे पसत्थमूलगुणट्ठाणेसु य आउट्टाहि सा पुण पंचविहे आयारे रती विसयकसायनिग्गहे रतिं धम्मे रतिं अधम्मे अरई, तस्स एवं संजमरयस्य इह चेत्र अव्वावाहसुहं भवति, भणियं च 'तणसंथारणिविट्ठोवि मुणिवरो० ' गाहा, अप्पसत्थरईए कंडरीओ उदाहरणं णरएसु उववण्णो, पत्थरईए पोंडरीओ, एवं अपत्थरईओ पत्थरति आउट्टमाणो मेरामेहावी, मेहा ता 'खणंसि मुके' खीयतीति खणो खणमित्तेण मुच्चति, भरहो जहा सव्वकामेहिं बंधणेहि य, जे पुण अणुवदेसचारिणो कंडरियादि ते 'अणाणाए पुट्ठा णियति' अणाणा जहा अभिलसिता अतिपवित्ती, पुट्ठा परीसहेहिं, तत्थ इत्थीपरीसहो गरुयतरो तेण पुट्ठा मंदा बुद्धिअवचए मंदा, मोहो-कम्मं तेण पाउडा - छादिता इहपरलोइए अपाए ण बुज्झति, विसयतिसिया इहलोगगवेसया कंडरियादी भणिया लिंगपच्छागडा, अण्णे पुण 'अपरिग्गहा भविस्सामो' अंतग्रहणा अहिंसगादि जाव अपरिग्गहा, संमं उत्थाय लद्धा पडुपण्णा कंडरीओ जहा, अमिमुहं गाहति, जहा तण्हाइतो हत्थी सरंतो अप्पत्तो चेव कोड़ पंके खुप्पति, एवं सोऽवि भुंजिहामि भोगे अंतरा चैव मरति, कोइ पुण लज्जाए वा गारवेण वा पराणुयत्तीए वा णो लिंग मुयति संकिलिट्ठपरिणामो जहा खुड्डुओ, अणाणाए पडिलेहेति, आणा भणिता, पडिलेहणा कामभोगणिविट्ठचित्तत्तं, नाणाविहेहि उवाएहिं सविय प्पेहि य विसए पुणो २ पडिलेहिह 'एत्थ मोहे पुणो पुणो' दव्वमोहे मज्जाति भावमोहो अण्णाणं संसारो वा एत्थ भावमोहे संसारे पुणो पुणो भवति, अहवा एत्यंति एत्थं अकुसले संसितो पुणो पुणो
अरतिवर्जनं
॥ ५८ ॥