SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः ॥२४॥ किंचि जति लोइया कुप्पावणिया वा दाणधम्म कूवतलागादीणि वा पसंसंति तो पाणभूतजीवसत्ता आसादिता भवंति, अह भणति- आशातना वर्जन दाणे दिजंते कूबतलाएहिं वा खणंतेहिं छकाया वहिजंति तेण अप्पणिग्गहो सेयो, अतो अंतराअदोसासायणा तज्जीवणाइ य पाणिभूतजीवसत्ताणि आसादियाणि भवंति, भणियं च-'जे य दाणं पसंसंति, वहमिच्छंति पाणिणं' तेण जह उभयमविण विरुज्झति तहा कहियव्वं, जह पवतणबिंदुपदाण अजापदाण सरियाए वा (१) अतोणोपाणभृतजीवसत्ता आसादिता भवंति, जो य एवं | कहेति से अणासादिते, अणासातयसीले अणासातयगो, सता पाणादीणं णचा इति वट्टति, अणासातमाणोत्ति तहाण कहेति जहा पाणभूयजीवसत्ताणं आसायणा भवति, अप्पं वा, अहवा धम्म कहेंतोण किंचि आसादए अन्नं पाणं वा, जंभणितं--तदट्ठाण कहेति, | ण तहा कहेति जहा सो पाणभूयजीवसत्ताणं आसादेति, कहते तु दाणधम्मे पसंसिते पाणा भूते वा हंति, अतो तदासायणापडि-IN | सेहोत्ति, णवि तदासायणा कया भवति, सो एवं अणासादतो, अणासायमाणो य धम्म केसिं कहेंति?, वुच्चति-वुज्झमाणाणं पाणाणं वहिजमाणाणं वा संसारसमुदंतेण पाणाणं सरणं गई पइट्ठा भवति जहा से दीवे असंदीणे, जहा सो दबदीवो आसासपगासदीवो ताणं सरणं गई पइट्ठा भवति एवं सोवि अप्पणो परस्स तदुभयस्स आसासदीवो भवति पगासदीवो य, जहुद्दिद्रुण कहाविहाणेणं कहेंतो केति पवावेंति केति सावते करेति, तहेति अहाभदए करेति, आगाढमिच्छादिट्ठीवि मउईभवंति, तथा मुणित्ति तित्थयरगणधरो वा अण्णतरो वा साहू कम्मबललद्धिसंपन्नो एवं-से उहिते एवमवधारणे से इति सोजाणओ कहं कहेति गिहा. दीणि चइत्ता मोक्खगमणे उद्वितो नाणादिपंथपट्टितो जस्स अप्पा स भवति उद्विते उद्वितप्पा, अणिहेतिण णिहेति तवोधिरियं ण णिहंति जंच रागदोसेहिं कम्मविधुणणत्थं नाणादिपंथए ठितो मेरूव वादेण ण कंपिजति परीसहोवसग्गेहिं अतो अचले, ॥२४॥ BAHRAM
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy