________________
अबहिलेंश्यादि
श्रीआचा-1 रांग सूत्र
चूर्णिः ॥२४॥
MARANULOPARMAPAMERIOUPtml
चलति चालयति वा चलो, जीवायो व अट्ठविहं कम्मसंघातं चालेतीति चलो, चालितेत्ति वा उदीरितेत्ति वा एगट्ठा, अबहिलेस्से परिवए दबलेसा सिलेसादि, भावे परिणामो, संजमनिग्गतभावोबहिलेस्सो भवति, अबहिलेस्सोण बहिलेसी, अहवा अप्पसत्थाओ लेस्साओ संजमस्स बाहिं वहंतीतिकाउं सो बहिलिस्सो भवति, नो बहिलेस्सो अबहिलिस्सो अणुलोमेहिं पडिलोमेहिं उवसग्गेहि उप्पण्णेहिं अबहिलिस्सो, अणाइलभावो अणिग्गयभावो, सचित्तो अबहिलिस्सोत्ति एगट्ठा, जेवि ते गामाणुगामं जंतेणं आय| रिया अणारिया वा धम्म गाहिता तेहिं बंदिजमाणो पूइजमाणो य आढायमानो अणाढाइजमाणो वा तत्थ अबहिलिस्से चेव परिवतिज, समता वते परिव्वते, यदुक्तं भवति-ण कत्थति पडिबज्झमाणो, एवं सो अणियतविहारी परीसहउवसग्गसहो संखाए पेसलं धम्म संखाए परिगणिता, जं भणितं-णच्चा, किमिति?-पेसलं धम्म, पीति उप्पाएतीति पेसलो, धम्मो दुविहो-सुयधम्मो चरित्तधम्मो य, जो वुत्तो वुच्चमाणो वा, दिट्टिमंति अव्दिवरीतं दरिसणं दिट्ठी सा जस्स अत्थि जहिं वा विजति सो दिट्ठिमा, | एवं जाव विणयवं परिणिव्वुडित्ति विसयकसाएहि उवसमतो, दव्वणिव्वुडो अग्गी सीतीभूतो, रागाउवसमाओ य णिव्वुडगा य भवंति, भावे अकसाओ सीतीभूतो परिणिव्वुडो य, तंणिग्गओ, परमो वा तणुयकसाओ वा असंजमविवजयओ वाणिवुत्तो, परिणिव्वायमाणे वा परिणिवत्तेति बुच्चति, जो पुण असंखाय पेसलं धम्म मिच्छद्दिट्ठी अपरिणिबुडे भवति, तम्हा संगई पासह अहवा सव्व एव एसो गिहतराओ आरम्भ दुविहो उवसग्गसहो भिक्खू अक्खाओ धम्मकहलद्धिसंपण्णो, तबिवजए तु संगति पासह, तम्हा इति जहोद्दिट्ठगुणविवजयाओ सद्दाईणं संगो, दव्वे पंकादि, पंचविहविवज्जतो वा, तदुवचितं कम्मं संगो भवति, संगोत्ति वा विग्घोत्ति वा वक्खोडित्ति वा एगट्ठा, कस्स?-मोक्खस्स, जाणह वा संग-गंथं पासह, यदुक्तं भवति-कम्मं संगंयंते, एवं
PORNHINDIMURPRIMARUP
॥२४१॥
AID