________________
श्रीआचा रांग सूत्रचूर्णिः
॥१५७॥
कायच्या, हिंसातिसु पावकम्मेसु उवरती कायव्वा, अणियतवासिणा भवितव्यं, हरतब्भूतेण परतित्थिएहिं चोइजमाणेण अक्खोभेण नाणंतरादिसु णिकंखितातिणा भवितव्यं, सारपदजुत्तेण भवित्ता उम्मग्गा वज्रेयन्या, पिंडत्थो रागदोस विमुकेण भवितव्यं, 'आवंती यावंती' अमिजत्ताए जावति, असंजता इति वृत्तं भवति, 'के आवंते'त्ति जावतिया तीतानागतवट्टमाणा केयि असंजता मणुस्सा सव्वजीवा वा 'लोगंसि विप्परामुसंति' लोए सव्वलोए वा परामुसिजंति, लोगे वा छक्कायलोए परामुसंति, लोए वागित्थअनउत्थियलोए विविहं परामुसंति, जं भणितं - घातंति, अवा परामुमणं आरंभो, जं भणियं एतेसु चैव आरभति, एत्थ सक्खी भदंतनागार्जुनाः, पढंति - 'जावंति केयि लोए छक्कायं समारभंति' अतो परामुमणं आरंभो, तत्थ आरंभमाणा केयि केयि संघातं जुंजंति, केयि परिताविअंति, केइ उद्दविअंति, जोगतिगकरण तिगेण, ते पुण समासओ 'अट्ठाए वा' अर्थधर्मकामनिमित्तं पुढविं समारभंति, करिसगादि, धम्मणिमित्तं सोयि मट्टियाति कामनिमित्तं मुखादि, एवं छसु काएसु जोएयव्वं, सरणिपाणियं दगलोगरियादि 'पहाणं मदद पगरं० '२, इड्डियागार लोहागार अग्गिहोओ वा तेऊ ३, एवं वाउवणप्फतितसेसु, एवं मुसावातादि ४, आतपरउभयहेतुं अट्ठा, सेसं अणड्डाए, केवलं वेशभागी भवति, ते एवं अट्ठाए अणट्ठाए य आरंभप्रवृत्या जोगत्रिककरणत्रिकेण 'एतेसु चैव विपरामुसंति' एतेसुति एतेसु छसु जीवनिकाएसु विपरामुसंति, जं भणितं आरभंति, अहवा एतेसु चेव उववञ्जित्तु अप्पाणं विविधेहिं विपरामुसावेंति, जं वा छक्कायवहोचितं कम्मं, तेसु चैव कारसु उववजिता तेहिं पगारेहिं उदविजमाणा पराम्रसंति य, दुक्खं भवति, सो किं एवंविहाणि कम्माणि करेंति जाई काएहिं विपचंति ?, ततो बुच्चति - 'गुरू से कामा' गुरु इव दुच्चया दुक्खं अप्पसत्थेहिं लंघिजंति, जो जस्स अणतिकमणिजो सो तस्स गुरु, भारिया उत्ति वा सुष्वति, कामा
लोगविपरामर्शादि
।। १५७।।