SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ।। १५८५ | सद्दादि ते तस्स दुच्चया भवंति जेण तदत्थं काएस पवत्तति, जतो य सो गुरुकामो भवति तम्हा सो तन्निमित्तं पावं उवचिणाति, पावोदया 'ततो से माइस्स अंतो' तत इति तम्हा 'मां मारयते यस्मान्ममारिभृतश्च मारयति वाऽन्तो अनुसमयं मरणादपि कर्म भवो वा भवेन्मारः ॥ १ ॥' अंतो इति अभ्यन्तरे, जतो य सो मारस्स अंतो वहति, ततो इति तम्हा 'से'त्ति निदेसे, कस्स ?, तस्स कामगुरुस्स दूरे णिव्वाणस्स अहवा जो छक्कायसमारंभे वट्टति तप्पडिपक्खो जस्स अगुरू कामा, सो किं संसारस्स अंतो ?, पेहित्ता पुच्छा, 'णेव से अंतो' अभितरतो, दूरे, णिव्वाणे जेण चरितं लद्धं होति ण सो कम्मसंसारस्स अंतो वहति, जम्हा बारसविहे कसाए दूरेति, दूरेविण भवति, जेण उक्कोसेण सत्तट्ठ भवग्गहणाइ नाइकमति, जंबुस्वामी या पुच्छति जेण एतं अज्झयणं आयारो वा पणीतं सो तहिं काले संसारस्स किं अंतो बाहिं वा आसी १, ततो भण्णति- 'णेव सो अंतो, णेव सो बाहि' अंतो ण भवति जेण लद्विघातीणि चत्तारि खीणाणि, जेण केवलिकम्माई चत्तारि चरिमसमयावेक्खीणि भवंति तेण दूरेण भवति, एवं संसारस्स व अंतो णेव दूरेण वट्टमाणो 'सो पासति फुसियमिव' स इति भगवं फुसितंति उदयबिन्दु कुसग्गे लंबति अण्णस्स अणागमे किंचि तत्थेव सुक्खति, किंचि पदुप्पड णिवतति दातेरितं, मिसं नुण्णं पनुष्णं, पततीति पनुष्णं, णियतं अधिगं वा पतति णिपतति, तवणियमतवा णिवतति, वायतीति वातो, ईरितं-कंपितं, वातेण ईरितं वातेरितं, तथा गोणाति पुरिसेण वा एवमादि, गवि तस्स ताए अवस्थाए चिरं अवत्थाणं भवति, तस्स सुगुरुयत्ताए उवकमेण वा अवस्सं निवतितव्वं 'एवं बालस्स' | एवमवधारणे, दोहि आगलितो बालो, जीविञ्जइ जेण तं जीवितं, सोवकमं इतरं च तत्थ निरुवकमं भगवतो तित्थगराईणं, सोवकमं सेसाणं, तत्थ वा सततं परमायुं, वाघातिमं तु गन्भम्मि मरति कोयी, कोयी पुण जातमितओ मरति, मरन्तो मारेति मातरं कोयि, कामगुरुत्वादि ।। १५८।।
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy