________________
श्रीआचारांग सूत्र
चूर्णिः ॥१५९॥
mahim
कोति मरंतीए समं तीए 'मंदस्स अवियाणतो मंदो सरीरे बुद्धीए य, एकको उवचये अवचये य, इह तु भावमंदोऽवचये द्रष्ट- मंदत्वादि व्यः, जतो वुच्चति-'अवियाणतो' किंति ?, कूरकम्मफलविवागं, पंडियाणवि एवं सोवकमाणि आउगाणि, तेऽवि कुसग्गजलबिंदुउवमाए बहुयातो रातीओ गाउं सता जतंति, भणियं च-'धम्मं आयरमाणस्म, सफला जंति राइओ०'लोगोऽवि एवं जाणति'जह जीवितं अणिच.' तं च ण सम्मंणातं भवति, कई ?, जतो-'कूराणि कम्माणि बालो' णियाणि णिरणुकोसाणि कूराणि हिंसाति अट्ठारसठाणाई मिसं कुब्वमाणे, अहवा कायमाणमाणि, बालो पुव्वभणितो, तत्थं कूरकम्मनिवत्तितेण 'तेण दुक्खेण मूढे वि-M प्परियासमेति' दुक्खं-कम्म, मूढो तमि हु(तम्मि हूओ)सो तासु तासु गतीसु उववज विपरियासमेति, तंजहा-जम्मातो मरणं, मणुस्सा णरगं, गरगावि तिरियत्तं, सुहा दुक्खं एवमादिविवजासं, सुहत्थीवि कूराणि कम्माणि काउं दुक्खं अणुभवति, अहवा | मृढोत्ति वा बालोत्ति वा एगट्ठा, तेण दुक्खेण बाले विप्परियासो सो 'मोहेण गम्भं मरणाति एति' आदिरंतेण सहेतो मोह-IN ग्गहणा रागदोसग्गहणं, तेहिंतो कम्म, ततो गम्भं मरणाति एति, पहंति य 'मरणादुवेति' पुव्वं मरणं पच्छा गम्भो ततो पाव-D वृद्धी ततो भूयो हिंसादिकूरकम्मपत्ति ततो कम्मस्स भरो भरणा णरगदुक्खाणि, जतो वुच्चति 'एत्थ मोहे पुणो २'एत्थ मोहे'ति एत्थ कम्मसंभारे मोहे पुणो जाती पुणो मच्चू पुणो दुक्खं जाव अणादियं अणव यग्गं, अहवा 'एत्थ मोहे'त्ति एत्थ संसारे हिंडमाणस्स तासु तासु गईसु पुणो पुणो कम्मबंधो भवति, एयं संमारियं दुक्खं पेच्छिऊण एत्थ मोहे पुणो पुणो ण भविजामो | इति 'संसयं परियाणतो' संसेतीति संसयो, सो य अण्णाणे मरणे य, तत्थ अण्णाणे दो अस्थि अस्सित्ता बुद्धिं संसयति, मरण-|| संसये मरणमेव, लोगेवि वत्तारो भवंति-मरणसंसये वट्टति, संदेहे वा, परिण्णा दुविहा-जाणणापरिण्णा पञ्चक्खाणपरिण्णा य, तं ॥१५९॥
DIRHADPARIHDUPATIANE