SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ M MANA ad संसारपरिज्ञादि श्रीआचारांग सूत्र चूर्णिः ॥१६॥ एयं अण्णाणसंसयं जाणगापरिष्णया परिणाय, कहं परियाणति ?, जहेताणि मिच्छाणाणाणि पुब्बावरविरुद्धत्ता संदेहजणयाणि काउं संसयभूयाणि चेव भवंति, जस्स य एगमवि पदं ण सम्म उबलद्धं तस्स जहत्थमवि घुणक्खरं वा अणुवलद्धमेव भवति, तं एवं सम्मं नाणेण अण्णाणसंसयं अतत्तमिति परिणाय पञ्चक्खाणपरिणाय परियाणिज्जा-तत्तबुद्धिं ततो पडिसेवए, मरणसंस-1 यपि अप्पणो वा परस्स वा तदुभयस्स वा दुविहाए परिणाए परियाणिजा, जं भणितं-जाणित्ता ण करिजा, तं एवं दुविहमवि संसयं दुविहाए परिणाए परियाणित्ता संसारे परिणाते भवति, 'दव्वे खित्ते काले भावे य भवे य होति संसारो। तस्स पुण हेतुभूतं संसारे कम्ममट्ठविहं ॥२॥' तं जाणणापरिणाए असंदिद्धं णचा पच्चक्खाणपरिणाए सव्वं पाणाइवायं परियाणासित्ति, भणियं च-'ममत्तं परियाणामि०' परिणाओ णाम णमपञ्चक्खायओ, संसयं परियाणतो जाणणापरिणाए अवियाणतो पच्चक्खा. णपरिणाए अपडिसिद्धस्स संसारे अपरिणाए, जाणणापरिणाएण संसारो दुक्खाणि य परिण्णाताणि भवंति, पच्चक्खाणअपरिण्णाएवि 'ण सा गती अत्थि जत्थ असौ ण उववञ्जति०'अप्पञ्चक्खायअस्सवदारो, एवं मुसावा अपरिजाणतो, अदिन्नं, परिग्गहंति, मेहुणंति जेण दुरणुचरं तेणं पिहं सुतं आरद्धं-'जे छेए से सागारियं ण सेवे' ण य एयं दुकरं जंचउवयाणि अणुपालिजंति, वक्खति य-तदेवेगेसि महब्भयं एवं दुकरं तं बंभचरियं जं अणुपालिज्जति, अतो भणति-'जे छेए सागारियं ण से सेवे' जे इति अणुद्दिदुस्स निदेसे छेओ अणुवहओ, णत्थि से किंचि वयणिजं, भमं हणित्ताविपमातिएवि, अगारेहिं सह भवतीति सागारियंमेहुणं, ससमयवण्णो वा जो उत्तमो साहूवादी वा सागारियं ण सेवति जोगत्तियकरणतिएणं, पाएणं तनिमित्तं सेसअस्सवेहिवि पवत्तति, भणियं च-'मूलमेतमहम्मस्स, महादोसमुस्सयंक' तं च गिहीणं कुच्छितं अतिप्पियं च, पासंडीणं कुच्छितं अतिप्पियं च, एगेसिं
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy