SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः ॥१६२॥ | समंता णिज्जमाणा परिणिज्जमाणा, इह लोगेवि महामोहा पारदारिया अक्कोसवहबंधपहणणाईहि य दुक्खेहिं पाहिज्जंते, पासाहि |मोहात्तिः बज्झरतियेसु बज्झे परिणिज्जमाणे, अहवा विसयसोतेहिं बुज्झमाणे रागदोसबद्धे तत्थेव तत्थेव परिणिज्जमाणे, कोयि रज्जिता दुस्सति, पुणो रजति, एवं जहेणं बाहेति मोहे, जेण वा कम्मेण संसारसमुद्दे परिणिअंति, तंजहा-पुणो मच्चू पुणो मोहो 'एत्थ मोहे पुणो पुणो' एत्थ संसारमोहे पुणो २, जायंति, एत्थ वा संसारे भमंताणं मोहो पुणो पुणो भवति, जं भणितं-कम्मबंधो, अहवा दसणनाणमोहे भवति, जेण तस्स तप्पच्चणीयत्तणतो लोयसारलंभोण भवति, पढिजइ य-'तत्थ फासे पुणो पुणों' दुक्खा फासे एवं जाव सद्दे, तं एवंविहाणि विसयनिमित्तं दुक्खं पावंति आरंभे य पवत्तंति, जतो पढिअति-'आवंती केआवंती' अहवा कतरे | तेसु तेसु गिद्धा आवंति जावंति केयि वुत्तं भवति, आरंभेण जीवतीति आरंभजीवी असंजया-'आदाणं णिक्खेवो-भासुस्सग्गो'अद्धाणगमणाति, सम्वे पमत्तजोगा समणस्स होति आरंभो' 'एतेसुत्ति एतेसु छसु जीवनिकायेसु आरंभेण जीवंति तदुवरोहेण, जं भणितं असंजमेणं, जेसु अण्णे मुसावाताति अस्सवा, तेवि एसु चेव प्रायसो काएसु णिपतंति, 'एस्थवि बालत्ति एत्थंति एत्थं संजमे आरंभे वा परि समंता विसए लमित्ता तबिप्पयोमे वा परितम्यति, पढिजइ य-'परिपचमाणे णरगउववाते परियायं एति परिपचति, जं भणितं-अवरज्झति, रमति हिंसातिएसु पावकम्मेसु सजति रजति, तंजहा-मियवाए कोयि रमति, अघातेंतावि केयि रमंति, तंजहा-सुठ्ठ हतो सुट्ठ मारिउत्ति, एवमादि परवयणणंदिणो, एवं अलिएवि वुच्चावेंति, चोरियपि सति चित्ते करेंति, एवं अन्नत्थ विभासा, 'असरणं सरणं ति मन्नति, जहा सो कोंकणगदारओ, विसयणिमित्तं च केयि पव्वजं अम्मुवेंताविताओ ताओ मायाओ करेंति, जत्थ सुत्तं 'इहमेगेसिं पगचरिया' इहेति इह पासंडिएसु, चरणं चरिया सा य भणिता, एगस्स बहूर्ण ॥१६२॥ OM
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy