________________
अप्रशस्त
कता
श्रीआचारांग मूत्र
चूणिः ॥१६३।।
वा एगणिच्छयाणं चरिया, जहा चोराणं, सा दुविहा-पसत्था अप्पसत्था य, तत्थ पसत्था दबओ एगस्स अणेगेसिं वा राग-1 दोसरहियत्ता एगचरिया भवति, थेरकप्पिओ कारणिओ एगो होजा अहव्वाणो, इहरा अणेगा, भावतो पुण तेर्सि रागदोसरहियाणं, णियमा पडिमापडिवन्नो दबओवि भावओवि एक्को, गच्छणिग्गता भणिता, अप्पसत्थदब्वेगचरियाए आहरणं, एकम्मि गामे एको कुट्ठी उडुसरीरो छटुंछद्वेण अनिक्खित्तेण तवोकम्मेणं तस्स गामस्स णिग्गमपहे आतवेति, वितियोवि तस्स एगचरो || तस्स गामस्स अदूरसामंते गिरिगहणे आयावेति अट्ठमंअट्ठमेण, तस्स गामदुवारातावगस्स गामो आउट्टो वंदति आहारातीहिं णिमं| तेति दुक्कारकारओत्ति, भणितं तेण-ण अहं दुक्करकारओ, गिरिणिज्झरवासी दुकरकारओ, ततो ते गामिल्लगा तं गंतु पूएंति आहारादीहिं, दुकरं च परगुणा भणितुंति तंपि पूइंति, एवं तेसिं एगचरिता, अण्यो भण्णंति-एको दगसोयरियो अण्णेण सह समं मंतेत्ता पुव्वदेसाओ पासंडिगभं महुरं आगम्म तीसे दाहिणपासे नारायणकोडे ठितो, छट्ठातिपारणए गोमयं मायिट्ठाणेणं भक्खयति, IAN इत्थिसई च णावलति, जति णाम कंचि वेदपारगं आलवति तंपि चिर उवासितो रहस्से, सेसं तु णममाणं हत्थभमुहाकपातिएहिं, | एवं कुकुडेण आगंपितो लोगो वत्थअण्णपाणातिएहिं पूएति, अण्णो य से बितिञ्जओ आगम्म उत्तरिल्ले णारायाणकोढे ठितो, ते || | हिंडंता अण्णोण्णं पणमंति, अण्णोण्णस्स य एगओ एगमेगं पसंसंति, एवं ते एगचरिया, ते लोगं भक्खेत्ता, 'से बहुकोहे'। अवंदिता पमादेण परेसिं वा दिजमाणे पसंसिजमाणेसु वा परेसु बहुकोहं गच्छंति, यदुक्तं भवति-पुणो पुणो कुझंति, एवं अबदितो अपूतो वा माणं करति, कुरुकुयादीहिं कजेहिं बहुमायित्तं, सब्बं एतं आहारातिलोभेण करेंति, कोहादिएहिं चेव 'बहु| रतो' उवचिणन्ति कम्ममयं, बोडियमादीवी रजेण दिडसरीरा लोयरंजणटुं पंसुच्छारेसु य सुयंति, बहुणहे' णडेव बहुवेसे करेति,
॥१६३।।