SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्रचूर्णिः ॥१६४॥ कुच्ची जडी शिखी मुंडी 'बहुसंकल्प'त्ति पूया आहार सग्गे य मोक्खे ये पत्थेति, अहवा गिहीणं एगेसिं एगचरिया, जहा गंठिभेदाणं, तेसिंपि भाणियन्वं 'बहुकोहे जाव बहुसंकप्पे 'ति, बहुं वा कुज्झति कतगकोहेणं इतरेण वा, कक्कं च करिता माणमाया जुत्ती सुवण्णगादीणं पंथे पार्डेति सव्वं एतं लोभा, बहुरओ- बहुकम्मबंधो, बहुणडे वत्थाभरणमादिएहिं बहुसंकप्पे पुचदारादिभएण बहु तावेस पाणातिसंकप्पा, एवं अन्नेसिंपि चोरचारियसत्थिलगादीणं एगचरिया विभासियन्त्रा, ते पुण सरिसत्ति परूविता, इह तु कुलिंगेगचरियाए अहिगारो, सो एवं एगचारी 'आसवक्की वसत्ति' आसवेसु वीसत्थो आसवक्की ( वसत्ती) अहवा आसवे अणुसंचरति आसव० 'पलिच्छपणे' 'प्रलीयते भयं येन, यच्च भूत्वा प्रलीयते । प्रलीनमुच्यते कर्म्म, भृशं लीनं यदात्मनि ॥ १ ॥ 'उहितवादं पदमाणे' कत्थ उडिता ?, धम्मे, वयमवि पव्त्रयिता, एवं मिसं वयंति पवदमाणा, उट्ठित्तावि मोक्खगमणाए परिण्णाओ पडंति - पवर्तति, लिंगत्थावि केयि नाणादीहिंतो पडति, उडितवादं वदति, एवं ते हिंसगविसयारंभा एते संधि अबुज्झमाणा, जहा मणुस्सेसु चैव कम्मक्खयो' भवति ण अण्णत्थ, केवलं लोगपडिवायसंकाए सए सासणे पडिसिद्धाणिवि आयरंति, जत्थ इमं सुत्तं ' मा मे केइह दक्ख' मा मे कोयि पेक्खिहिति, अतो छष्णं आसेवति, छण्णेची उब्विग्ग एव भवति, मा मे कोवि पेक्खिहिति णिच्चुव्विग्गो 'अण्णाणपमायदो सेणं' अण्णाणाणि-कुसासणाणि सकमन्नादीणि, तेहिं गाढरूढ तत्तभावितमतं, अहवा 'णत्थि ण णिच्चो ण कुणति०' अन्नाणमिति दंसणमोहणिज्जं गहितं, पमातरगहणा चरित्तमोहणिजं, पंचविहो वा पमादो, . सो एवं अण्णाणदोसा पमायदोसातो वा 'सततं मूढे' सततमिति णिचं, मोहो अण्णाणं दंसण मोहो वा, 'धम्मं' सुयधम्मं चरितधम्मं च जेण कसिणं कम्मं खविजति, एवं ते हिंसगविसयारंभगा एगवरियावि हों तगा धम्मं णाभियाणंति, 'अद्यापया' विसय बहुक्रोधादि ॥१६४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy