________________
श्रीआचारांग सूत्रचूर्णिः
॥१६४॥
कुच्ची जडी शिखी मुंडी 'बहुसंकल्प'त्ति पूया आहार सग्गे य मोक्खे ये पत्थेति, अहवा गिहीणं एगेसिं एगचरिया, जहा गंठिभेदाणं, तेसिंपि भाणियन्वं 'बहुकोहे जाव बहुसंकप्पे 'ति, बहुं वा कुज्झति कतगकोहेणं इतरेण वा, कक्कं च करिता माणमाया जुत्ती सुवण्णगादीणं पंथे पार्डेति सव्वं एतं लोभा, बहुरओ- बहुकम्मबंधो, बहुणडे वत्थाभरणमादिएहिं बहुसंकप्पे पुचदारादिभएण बहु तावेस पाणातिसंकप्पा, एवं अन्नेसिंपि चोरचारियसत्थिलगादीणं एगचरिया विभासियन्त्रा, ते पुण सरिसत्ति परूविता, इह तु कुलिंगेगचरियाए अहिगारो, सो एवं एगचारी 'आसवक्की वसत्ति' आसवेसु वीसत्थो आसवक्की ( वसत्ती) अहवा आसवे अणुसंचरति आसव० 'पलिच्छपणे' 'प्रलीयते भयं येन, यच्च भूत्वा प्रलीयते । प्रलीनमुच्यते कर्म्म, भृशं लीनं यदात्मनि ॥ १ ॥ 'उहितवादं पदमाणे' कत्थ उडिता ?, धम्मे, वयमवि पव्त्रयिता, एवं मिसं वयंति पवदमाणा, उट्ठित्तावि मोक्खगमणाए परिण्णाओ पडंति - पवर्तति, लिंगत्थावि केयि नाणादीहिंतो पडति, उडितवादं वदति, एवं ते हिंसगविसयारंभा एते संधि अबुज्झमाणा, जहा मणुस्सेसु चैव कम्मक्खयो' भवति ण अण्णत्थ, केवलं लोगपडिवायसंकाए सए सासणे पडिसिद्धाणिवि आयरंति, जत्थ इमं सुत्तं ' मा मे केइह दक्ख' मा मे कोयि पेक्खिहिति, अतो छष्णं आसेवति, छण्णेची उब्विग्ग एव भवति, मा मे कोवि पेक्खिहिति णिच्चुव्विग्गो 'अण्णाणपमायदो सेणं' अण्णाणाणि-कुसासणाणि सकमन्नादीणि, तेहिं गाढरूढ तत्तभावितमतं, अहवा 'णत्थि ण णिच्चो ण कुणति०' अन्नाणमिति दंसणमोहणिज्जं गहितं, पमातरगहणा चरित्तमोहणिजं, पंचविहो वा पमादो, . सो एवं अण्णाणदोसा पमायदोसातो वा 'सततं मूढे' सततमिति णिचं, मोहो अण्णाणं दंसण मोहो वा, 'धम्मं' सुयधम्मं चरितधम्मं च जेण कसिणं कम्मं खविजति, एवं ते हिंसगविसयारंभगा एगवरियावि हों तगा धम्मं णाभियाणंति, 'अद्यापया' विसय
बहुक्रोधादि
॥१६४॥