________________
श्रीआचा रांग सूत्रचूर्णिः
॥२४६॥
'एकोsहं न मे कश्चित् नाहमन्यस्य कस्यचित् । इंगिणिमरणं अणुपविसेत्ता लाभं न लाति, अह स्वयं अनंतर पायोवगमकार्येव जो वयं चरिउं, 'अट्टमे अणुपुचविहारीणं' कंठ्यं, णामणिष्फण्णे विमोक्खाययणं, सो छन्निहो णामं ठविओ मोक्खो दधमोक्खो य गाहा ||२५७|| दवविमोक्खो णिगलातिएहिं० गाहा || २५९ ॥ दव्वस्स दव्वाणं, तत्थ दव्वस्स बद्धस्स गोणपडिनिभस्स वा, बहूणं वा दव्वाणं, जो जेण दव्वेण मुच्चति, बद्धो सचितेण अचितेण वा दब्वेहिं सचित्तादीहिं बहुणिगले हिंतो, बहूहिं णिगलेहिं गलसंकलहत्थं दुगादीहिंतो वा, खेतविमोक्खो चारगाओ विमुञ्चति, जो वा खितं दाऊणं विमोएति, अहाकष्पगं सव्वत्ताए वा, काले जो जहिं काले मुच्चति, दुब्भिक्खकालाओ वा मुक्को, मारिजिउ कामो वा कत्तिमाइएस अमाघाते घुट्टे मुच्चति, दुविहो उ भावमोक्यो ।। २५९ ।। देशविमोक्खो दुविहो-सावगाणं साहूण य, सावगा दुविहा- दंसणसावगा य गहियाणुब्वया य, दंसणसावगाणं पढिमिल्लग कसायविमोक्खो, सामिग्गहाण तु अट्टहं कसायाणं विमोक्खो, साहूणं केसिंचि बारसह कसायाणं विमोक्खो, केसिंचि 'दो दो०' एवं खवगसेंढी उवसामगसेदी य येऊगं जो जत्तिएहिं कम्मेहिं विमोक्खो, सच्चविमुका सिद्धा, बद्धस्स मोक्खो भवति तेण बंधो भंणियन्त्रो, केण विबद्धो कहिं वा १, तेण पोग्गलपातेण सह संजोगा, भवियं च-सव्वआतप्पदेसेहिं अगंताणंतप्पदेसा, कहं बज्झति १, 'कहंणं भंते ! जीवा अट्ठ कम्मपगडीओ बंधंति ?, गो० ! अच्युत्तस्स रेणु उवलग्गते जहा अंगे, अहवा रागेण य गाहा ॥ २६०॥ तथा सकषायत्वाज्जीवः, अहवा बद्धपृट्ठणिधत्तगिकातिएत्ति, एवं बंधो भणितो, इदाणिं मोक्खे, बंधवियोगो मोक्खो भवति, जीवस्स अत्तजणिते हिं गाहा ।। २६.९ ॥ कंठ्या, भणितो भावविमुक्खो, भावमोक्खस्स उवाओ भत्तपरिण्णा इंगिणि० गाहा || २६२ || चरिममरणंति-चरिमभवसिद्धियमरणहस संसारविमोक्खो भवति, तं पुण एकेक
मोक्षनिक्षेपाः
॥२४६ ॥