SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उद्देशार्थाधिकाराः श्रीआचारांग सूत्र चूर्णिः ॥२४५॥ कालं, सका पुण सुहेण धम्मोत्तिकाउं भत्तपच्चक्खाणं चेष णिच्छंति, जेवि इच्छंति तेसिपि जहा अम्हं सुद्धं परिकम्मेउं च पञ्चक्खाइजति तहा तेसिं णो सण्णा भवति, जह य अहं सरीरभेदाओ मोक्खो भवति, कर्मबन्धनबद्धसद्भूतस्यान्तरात्मनः सर्वकर्मविनिमुक्तो मोक्ष इत्यपदिश्यते, एवं अण्णेसिं णो सण्णा भवति, तेसिं सन्नाणलोवाग अणवजो भवति, एवं आदिमसुत्ताओ आरम्भ | जाणि पसत्थाणि उवदंसियाणि सुत्ताणि ताणि सदहमाणो आयरमाणो य अपसत्थाणि वज्जंतो कंखेज कालं, जहा य आदिमंतस्स मंगलसुत्तस्स अवसानेण सुत्तेण सह संबंधो जोइओ एवं अन्नेहिवि सुत्तेहिं सह संजोएयध्वं, तंजहा-अट्टे लोए परिजुण्गो इहमेगेसिं | णो सण्णा भवति, एवं सब्बसुत्ताणि जोएयवाणि, जहा य एतं अदिम मंगलसुतं सव्यसुत्तेहिं सह-संबद्धं एवं अण्णाणिवि सुजाणि | अण्णोण्णं सह संबद्धियवाणि, भणितो संबंधो, अणुयोगदारा परूवेऊणं दुविहो अत्थाहिगारो-अज्झयणस्थाहिगारो य उद्देसत्थाहिगारो | य, अज्झयणस्थाहिगारो पुधभणितो, 'णिञ्जाणं अट्ठमए' अहवा विमोक्खेण अहिगारो, उद्देसत्थाहिगारो-पढमे असमणुण्णातं ॥२५२-२५६।। तिण्हं तिसट्ठाणं कुप्पावयणियसताणं विवेगो कातब्बो, आहारउवहिसेजाओवि तेसिं संतियाउ वजेयव्याओ, किं पुण जे तेसि दिट्ठी, नाणादिपंचगे समणुण्णा, ते पासत्थादि चरित्ततव विणयसुअसमणुण्णा, अहाछंदा पंचसुवि असुहरूवा, तत्थुवसग्गा, वितिते अकप्पितविमोक्खोत्ति, णिमंतिज्ज ताव पडिसेहंति, पडिसेहेंतेसु जति णाम कहिंचि रूसति ताहे तेसिं सिद्धंतसब्भावो कहिज्जति, ततियंमि अंगचिट्ठा हेमंते भिक्खं हिंडंतं सीतवेवमाणगातं जति कोइ दुट्टत्ताए पुच्छइ-किं ते सीतं अदुव गामधम्मा बाधंति ? जेण कंपसि, तत्थ तस्स सम्भावकहणं कीरति, न गाम बाधंति, सीतं ममं कंपेति, उद्देसंमि चउत्थे वेहाणसं कंट, पंचमए गेलनं कंठयं, स एव य उवगरणानां नाम 'छटुंमि उ एगत्तेउवगरणमोक्खं तम्हाणाणिणं एकत्वं वक्ष्यति, ॥२४५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy