SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णि: ८ अध्य० ॥२४४॥ अवगरिसियं च फलगा भवति, एवं सो बाहिरभंतरेण तवेण बाहिं अंतो य अप्पाणं अवकरिसति, तंजहा–बाहिं सरीरं अंतो| कम्म, दुविहेहि य उवसग्गेहि अप्पाणं अवगरिसति, सत्थेण वा तच्छिन्जमाणे जोत्तेण वेत्ताइणा वा हममाणो कम्मत्रोडणातोण | तादि णिविजति-न नियत्तति, जह बाहिरे सरीरे हम्ममाणे ण णिचिजति, कालोवणीते कालं उवणीतो कालोवणीतो, कालं मरण| कालं, तं तु पाउवगमणं भत्तपञ्चक्खाणं वा, एकेक वाघातिमं च निव्वाघातिमं च, कालोवणीतो, गहणे वा ण अप्पत्ते काले | मरणस्स उज्जमियव्वं, एत्थ णागज्जुण्णा सक्खिणो-जति खलु अहं अपुण्णे आउते उ कालं करिस्सामि तो |परिणालोवो अकित्ती दुग्गतिगमणं च भविस्सइ, सो एवं कालोवणीतो पातो० भत्तपाणपडियातिखित्तो वा कंखिज-10 पत्थेज पीहिज अभिलसिजा जाव करिसणो कम्मक्खओ, कालमिति पंडियमरणं, ण तु तेणं णिविण्णो समाणो वेहाणसं गाम| गद्धपटुं वा अण्णतरं बालमरणं वा जाव आउभेदे जाव परिमाणे अवहारणे वा, भेदणं भेदे, कतरस्स?, आउयकम्मगसरीगस्स, | तदवबद्धाणि चिट्ठति, यदुक्तं भवति-जीवसरीरवियोगो, तं जाव सरीरभेदो ताव कालं कंखिज, सोय देहवियोगो खिप्पं चिरातो वा होजा, ण य अण्णतरं आससापयोगं आसंसेजां कम्मधुयं भवतीति बेमि ।। षष्ठमध्ययनं समाप्तं ॥ ओवातो महापरिणाए संबंधो पुवभणितो, णिक्खेवणिज्जुत्ती, तंजहा-मोहसमुत्था परीमहोवसग्गा परिजाणियब्वा, परिणाय | | कम्मस्स णिजाणं भवति, यदुक्तं भवति-मरणं संपत्त,महापरिणाण पढिजइ असमणुण्णाया, तेसिपि धुणणं विवेगं च करेइ, अयं सुत्तस्स सुत्तेणं-कालं कंखिन्ज जाव सरीरभेदो, तेणं सुत्तेणं, अवि सुत्ताओ आरंभ सव्वं संबज्झति, तत्थ आदिसुतेण सह संबंधो तंजहा 'इहमेगेसिं णो सण्णा भवति, ण सव्वेसिं, तहा इहमेगेसिं सण्णा भवति जहा पातोवगमणं भतपच्चक्खाणं वा ठितो कंखिज | ॥२४४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy