SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Pan श्रीआचारांग सूत्र चूर्णिः . ॥२४३॥ MIDARILALPUR वा, पच्चक्खाणपरिणाए पडिसेधित्ता, एवं लूहाओणो परिवित्तत्थो भवति, अहवा से वंता कोहं च माणंच मायंच से इति कपायसे रुक्खातो अवितत्थो, सवओ सव्वअप्पत्तेणं सव्वआरंभपरिणाओ धुणणाधिगारो अणुयत्तति, तेण वंता कोहं च, जंभणितं शमादि धुणित्ता हंता, कोहमाणमायालोभनि वत्तव्यं, जं एकेकस्स उच्चारणं कीरति तंजहा-जावंतिज जइ व, एकेको कसायो चउविहो, कसायो य एकेकस्स खमणे कीरति, तंजहा-अण मिच्छ मीसं अट्ठणपुंसित्थि वेद छकं च । आवस्सए, संवरेण निरुमिता तवेण पुव्वउवचितं कम्मं खवित्ता, एस तिउट्टे एस इति जो साहू जहुद्दिढकमेणं णियगादि विधूतात्रोडिजमाणा, तुट्टोत्रोडेति रोड| इतवा, तं त्रोटये किमिति ?, कम्मबंधणं, उभयथावि एत्थ समासो, कंमबंधणं जस्स टुं, कम्मबंधणाओ वा तुट्टो, तित्थगरगणहरेहिं विविहं अक्खाओ विक्खाओ, इति एवं, वेगि(बेमि)पंचासवनिरोहसामत्था तुट्टति, केचिरं एवं विहे गुणे धरेतेण कम्माई तु तुडेति तिब्वाइं ?, भन्नति-कायस्सवि ओवाए कम्मसरीरस्स भवोवग्गंहकम्मचउकयरस वा वियोवाते विविहस्स या ओरालियतेयाकम्मसरीरकायस्स अचंतविओवाते, संगमतीति संगामो, संगामस्स सीसं संगामसीसं, दव्वसंगामो वइवीरघट्टणं, तंजहारही रहेहिं हथिगतो हत्थिगतेहिं एवं जाव पदातिभावे, परीसहरिउजयसंगामसिरं अट्ठविहकम्मारिसंगामसीसं, जहा दव्यसंगामसिरे पराजिणिता इढे भोगे पावति एवं कम्मारिजयाओ को गुणो?, भण्णति-से हु पारंगमे मुणी स इति सो दब्वभावजुज्झे कायवियोवाता परीसहरिउं जेता, पारं गच्छतीति पारंगमा, दव्यपारं नदीसमुद्दादीणं, भावे जहुद्दिट्टनियगादि पंचगं धुणित्ता | णाणादिपंचगपोतारूढो संसारसमुद्दपारं गच्छति, मुणी साहू आयरिओ अन्नतरोवा, सो एव परीसह अरी जिणति संसारपारं गच्छति, कदा ?-अवि हण्णमाणो अवि पदार्थसंभावने, भण्णति-हण्णमाणो फलगावयट्टी जहा उभयतओ फलतं अवगरिसिजमाणं ||॥२४३॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy