SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ मरणविभक्तिः श्रीआचारांग सूत्र चूर्णिः ॥२४७|| मरणं दुविहं भवति, तंजहा-सपरकम अपरकम च, एककं दुविह-वाघातिमं निवाघाइमं च, सपरकमे य० गाहा ॥२६३॥ सुत्तत्थजाणतेणंति जहा सुत्तत्थतदुभयणिम्मातो भवति. ततो तिण्हं मरणागं अन्नतरं अभुवगच्छति, अणिम्मातो वा गीयत्थं अब्भुवगच्छति, सपरक्कममादेसो० गाहा ।।२६४|| सुद्धिणिमित्तं अजवतिरेहिं सपरकमेहिं चेव होतएहिं पारिहदगिरिंमि भत्तं पञ्चक्खायं, पाउवगमणमि तहा तहा तेण पगारेणं पाओवगमणं, किंचितहा चेव सपरकम्मस्स भवति, अपरकम्म आदेसो ॥२६५॥ आदेसो णाम दिलुतो, उदहि णाम अजसमुद्दा वुचंति, ते य गतिदुबला चेव आसि, पच्छा तेहिं लुंघालव(जंघावल)परिहीणेहिं गच्छे चेव भत्तं पञ्चक्खातं, पाउवगमणंति तहा तहा चैव जंघावलि परिहीणो उवसग्गरसेव एगते पाउवगमणं पडिवज्जति अणीहारिमं, इदाणिं वाघातिमं बुचति, वाघातिमं आदेशो॥२६६।। अवरद्धोणाम अवरद्धिया वा से उद्विता अतिगिच्छा, विसेण लद्धो, वालेण वा भक्खितो, रिछेण वा चिरुगितो, तोसलिते वा महिसीते-हतो, तोसलीए बहुउदए बहुईओ महिसीओ अडवीए चरंति, पिंडारं ण मारेंति, अण्णं जणं मारेंति, तत्थ ताहिं एको साहू दिट्ठो, केइ भणंति-तस्सवि तोसलितो चेव णाम, सो ताहिं दुट्ठमहिसीहिं पाडेउं खुरेहि य तुंडेण य संचुन्नियंगमंगो अतिवेयणाए वाघातिमं पञ्चक्खातं, वुत्तं वाघातिम, अणुपुब्धियं तुअणुपुविगमादेसो गाहा ॥२६७॥ पव्वजत्ति 'पवजा सिक्खावय अत्थगहणं च तत्थ अत्थग्गहणं णिप्फायिया य सिस्सा कहणति ताणि सिस्साणं कहियाणि, णि फायिया य सिस्सा० गाहा । पच्छा जइ आयरिओताहे अण्णं गणे ठवेऊणं णीति, विरुज्झितो समाणो गणं, ण जाव आयरिओ ठविएल्लतो, जो पुण अणायरिओ सोवि जति उवज्झातो ताहे तंतु उवज्झातत्तं णिक्खिविउं णीति गुरुविसञ्जितो, एवं पटति-थेरा गणावच्छेतियावि, मिक्खुको वा विसज्जितो गणाओ णितो, अन्भुजयमरणकारणा MPARISHMARAdm ॥२४७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy