SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ संलेखना श्रीआचारांग सूत्र चूर्णिः ॥२४८॥ आहारोवहिसेज्जाओ विविहिं तिष्णि, जं भणित-णिचं आसेविज्जति, भत्ते वा पञ्चक्खाते पाणगस्स आहारेण असणखाइमसाइ| मेत्ति सेसो तिविहो आहारो भवति, तस्स तियस्स मुक्को, अन्भुज्जतमरणं पुण अन्भुवगतो पढमं चेव संलेहं करेति, दव्वसंलेहणाए भावेण य, इहरहा विराहेति, तत्थ एको दव्यसंलिहितो ण पुण भावेणं, आयरिए उवद्वितो विसज्जेहित्ति, मते, पच्छा आयरिएण पडिचोईओ-संलिहाहि ताब, सो कुवितो अंगुलिं भंजेउं दरिसेति, पुलि(एत्ति)एहिं किं संलिहितो ण वित्ति ?, गुरुणा भण्णति अतो चेव ण संलिहितो ते भावो जेण कुष्पसि, पच्छा एत्थ तिक्खसीतला आणा वुचति, जहा तेण वेज्जेणं रण्णो, एको विचंडको | राया, किरियं करेंतोवि अप्पणिज्जेहिं वेज्जेहिं नो पिल्लियाए मुच्चइ, आगंतुओ विज्जो आगंतुं भणइ-अहं एतं पउणावेमि ते, | जति पुण एमेकं गुलियाणिवातं सहसि, ण वा ममं मुहुत्तमित्तं मारवेसि, अन्भुवगते अंजिताणि, तिव्ववेयणडो भणति-मारेह २ एतं वेज्जं, फुहाणि मे अच्छीणि, एवं सा तिक्खा आणा सीयला भूता, जेण पुव्वं चेव वुत्ता मुहुत्तमझे मते भणंतेवि ण मारिज्जह, मुहुत्तरेण पल्हाणाणि, गट्ठा पेल्लिता, पूजितो वेज्जो, एवं चेव तम्हाऽऽयरिया तिक्खं आणं पउंजंति, तुमं पडिचोयणं ण सहेसि, तंबोलपत्तसरिसो अण्णेवि विणासेहिसि, भत्ते पञ्चक्खाते समाणे भावाओ असिलीढो रुस्समाणो, तेसु कारणेसु दबओवि | असंलिहितो एवं चेव वुच्चति, इच्चेतस्स विवेगो कीरति, अन्नगणातो आगतो ण पडिवज्जिज्जइ अतो विवेगो, अह सगणे थे। तो | से ण ताव पञ्चक्खिज्जइ अतो विवेगो, घट्टणत्ति एवं घट्टितमद्वितो कज्जति, एवं आतीयेति तक्खगाए पुज्जति, जइ पुण एवं घट्टि जंतो वा आउद्दति अकरणाए अब्भुटेति पच्छित्तं पडिवज्जति तहा से पसाओ कीरति, अतो तिक्खा आणा सीतलीभवती, णिप्फा। इया य सीसा० गाहा ॥ सुत्तत्थतदुभयेसु णिप्फातिता, सउणिसि जहा से दियापोते अंडाओ आरब्भ जाव सयं पच्चिण्णो ताव ॥२४८॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy