SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः ॥ १३८ ॥ त एव परिस्सा अहिंसाति १, भण्णति-णो, अणुयोगपुच्छाओ, जे आसवगा ते परिस्वगा, जे आसवगा ते अस्सवा, अणासवा परिस्सवा, अणासवा अपरिस्सवा, अहवा सआसवा परिस्सवा १ सआसवा अपरिस्वा २, अणासवा परिस्तवा ३ अणासवा अप रिस्सा ४, अहवा सआसवा अपरिस्सवा बितिया चउभंगी उच्चारेयब्बा, तमेव एकं वजित्ता सेसमा भवंति । तत्थ 'जे अस्स'वा ते परिस्सवा' परिमाणतो क्रियाविसेसतो उवचयओ अवचयाओ भवंति, तत्थ परिमाणतो जावइया असंबुद्धस्स आसवहेऊ तावइया तव्विवरीता संबुद्धस्स णिञ्जराहेऊ भवंति, जं भणितं जत्तियाइं असंजमट्ठाणाई तत्तियाई संजमट्टाणाई, भणियं च यथा प्रकारा यावन्तः, संसारावेश हेतवः । तावंतस्तद्विपर्यासा, निर्वाणसुखहेतवः ॥ १ ॥ क्रियाविसेसतो वि, जच्चैव असंजयस्य चिट्ठाति किरिया अस्सवाय भवति सा चैव संजयस्स णिजराये, भणितं च- " तह य णिकुंटितपादो मजारों मूसगं०" साहू पुण इरियासमितो णिञ्जरतो, उवचयअवचयओवि संपराइयं अहिकिच्च जे चेव अस्सवंति ते चेत्र परिस्वति पढमो भंगो, बितिओ य अपरिस्वो इति अवत्थु, ततिओ अणासवो सेलेसिं पडिवण्णो, चउत्थो अणासवा अपरिस्सवा सिद्धा, एते य पदे य संबुज्झकरे य बुत्ता, अरुसर्व निजरं च अधिकृत्य तिष्णि भंगा, चेवसदा अण्णे य, जीव अजीवबंधमोक्खा, अहवा अण्णे अत्थ जे बंधमोक्वरूप य गतिं ण यागंति, सम्मं संगतं पत्थं वा बुज्झमाणा लोयं वा लोगो छञ्जीव निकाय लोगो मणुस्स लोगो वा तं आणाए अभिसमिच, जं भणितं णच्चा, पुढो वित्थरेणं पवेदितं, तंजहा- अस्सवे ताव णाणपडिणियत्ताए दंसणपडिणिययत्ताए, एवं जधा अंतराइयस्स हेतू, निजरावि तवो बारसविहो, अहवा 'पुढो'त्ति सामित्तेण को कित्तियं बंधति णिज्जरिति वा १, एवं जीव वियप्पो जाव मोक्खत्ति, अणंतर सिद्ध परंपर सिद्धतित्थसिद्धअतित्थसिद्ध एवमादि, अहवा 'पुढो 'ति अतीताणागयवमाणेहिं सव्वतित्थगरेहिं जीवाजीवादिपयत्था पलायनादि आश्रवपरि श्रवता ॥१३८॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy