________________
N
प्रतिपत्रसंसारादि
श्रीआचारांग सूत्र
चूर्णिः ॥१३९॥
PramaA
परूविता, परूवितं पण्ण वितंति एगट्ठा, एवं एयाणि पदाणि संवुज्झमाणो अण्णेसिपि अक्खाति, अबुज्झमाणो कि आघाहिति?, | णाणं से अत्थीति नाणी 'इहे'ति इहं प्रवचने मणुस्सलोए वा, केसिंचि माणवाणं, जं भणितं-मणुस्साणं, अहवा माणवा जीवत्ति जीवाणं अक्खाति, किं अक्खाति ?,'जे आसवगा ते परिस्सवगा','संसारपडिवण्णाणं' छउमत्थाणं केवलीणं, तत्थ नेरइयाण ण केवलं चरित्ताचरितं चरित्तं च, देवेहिवि णस्थि, चरितं तिरिएसु णत्थि अतो मणुस्साणं अक्खातं, तेसुवि उद्वितेसु वा जाव सोवधिएसु वा, इह तु विसेसणे 'संबुज्झमाणाणं' सम्मं वोधिः संबोधिः, साय तिविहा-नाणाति, उवद्वितादी जति संबुझंति ततो तेसि कहेति, मुणिसुव्रतसामितित्थगरदिटुंतो, विसिट्ठनाणपत्ताणं जं भणितं मेहावीणं, अहवा विनायति जेण तं विण्णाणं, कि त ?, मणो, जं भणितं-समणाणं पत्ताणं, बोहिनाणियोः को विसेसो ?, बोही तिविहा, विनाणं नाणविसेसो, भदन्तणागज्जुपिणया पढंति-'आघाति धम्म खलु से जीवाणं संसारपडिवण्णाणं मणुस्सभवत्थाणं आरंभठियाणं दुक्खुव्वेयसुहेसगाणं धम्मसवणगवेसगाणं निक्खित्तसत्थाणं सुस्मुसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं' तं एवं धम्म कहिन्जमाणं सप्पभावजुत्तं,अविय |'अहावि संता अदुवा पमत्ता' पडिवजंतित्ति वक्कसेसं, दवभावअट्टो पुचभणितो, भावअट्टोऽविपडिवाइ जहा चिलातपुत्तो, पमत्ता विसयमजातिपमातेण पमत्नावि पडिवजंति,जहा सालभद्दसिवभूतिमादि, किं पुण जे अणहा?, जं भणित-विसयनिरामा, जह इंदणागसिवातिया, अहवा अट्टादुक्खिता तेऽवि पडिवजंति वेयणामिभूतादि पमत्ता सुहिता, पत्तिया मणुस्सा सुहिता वा दुहिता वा, अहवा तं एवं अक्खातं धम्म अपडिबजमाणा अट्टा रागदोसेहिं पमत्ता विसएहि अण्णउत्थियगिहत्था पासत्थादओ वा संसारमेव विसंति 'अहासच्चमिणंति बेमि' अहासचं इदमिति-सुयधम्म चरित्तधम्मं च, से बेमित्ति किं ? भणितं वक्खमाणं
D
॥१३९॥
DA