________________
उपक्रमादि
श्रीआचारांग मूत्र
चूर्णिः ॥१४॥
च, एवं दुल्लभं सम्मत्तं लद्धा चरितं चण पमाओ कायव्यो, 'नाणागमो मच्चुमुहस्स उवत्थि' अहवा ते अट्टे पमत्ते य एवं परिगणित्ता सहसेव संबुज्झति 'नाणागमो मच्चुमुहस्स' अहवा अट्टावि संता अदुवा पमत्ता अहासचमिणं धम्म आयरंतीति वकसेसं, किं कारणं ? 'नाणागमो मच्चुमुहस्स' उवक्कमेणं णिस्वकमेण वा, तत्थ उवक्कमो डंडकससत्थरज्जू०, जाव पालणं णिरुवक्कमो, उभयहावि नाणागमो मच्चुमुहस्स, जे तु अट्टा पमत्ता अहा सच्चं धम्म ण बुझंति ते 'इच्छापणीता' विसयकसायादि अप्पसस्थिच्छा जेसिं सावजकम्मेसु इच्छा फुरति ते इच्छापणीता, अहवा इच्छाए पेरिता 'वंका णिएता' बंको-असंमो णिकेतोगेहं माता गिहभूता, भंडआरंभथंभकुंभेहिं वक्कमा णिकेतभृता, वको वा तेसिं णिकेतो, अहासचं धम्म ण पडिबजतीति वट्टति, काले गहिता कालगहिता, कतरेण ?, मच्चुकालेणं, अहवा अमुगे काले धम्मं चरिस्मामि मज्झिमे अन्तिमे वा वये, दवणिचयो हिरण्णाति भावणिचयो कम्मं तहिं णिविट्ठा, जं भणितं तत्थ द्विता, ततो कम्मणिचयायो 'पुढो पुढो जाई कति' पिहु वित्थारे | बहुविहं जाई एगिदियजाति बेइंदियजाइ जाव पंचिंदियजाई, अहवा पुढो-पुणो २ जाति पगरेंति, पढिजति य-'एत्थ मोहे पुणो २' एत्थंति कम्ममोहे संमारमोहे वा पुणो पुणो मिच्छत्तविरतिपमादयोगेहिं मोहं समन्जिगंति, पढिजइ य 'पुढो पुढो जाई कति' जे अण्णउत्थिया वंकाणिकेता मिच्छत्तनिकेता ते पुढो पुढो ससिद्धंतजातियो पगप्पेंति-जपंति, 'इहमेगेसिं तत्थ तस्थ संथवो भवति' 'इहे'ति इह मानुष्ये मिच्छत्तलोगे वाएगेसिं 'तत्थ तत्थे ति तहिं तहि मिच्छत्तकसायविसयाभिभूते दरिसणे संथुति संथवो, किं पुण विसेसाणं पत्ताणं उवभोगो १, सत्थागमातिपरिग्गहि उद्देसिए ण दोसं इच्छंति, उद्देमयं प्रति पायसो तित्थियाणं संथयो, एवं हाणादिदेहिं सक्कारेम, लोगायतिया णं भणंति-पित्र मो(खा)दच साधु सोभणे' एवमादि, सावजजोगेसु
IMILLETIMFamARMINImrantiMINDIAPAHARI
malin
MITHAPTHUM
P maldIRIA
॥१४॥
marn