________________
पिंडैपणाध्ययनं
श्रीआचा रांग सूत्र
चूर्णिः ॥३३४॥
एवं साहूवि एसणाजुत्तो, वच्छगदिटुंतेणं एसणं जोएति, जं एवं लद्धं तं वेसितं, माइट्ठाणसंस्पर्शो, ता एवं गामादि पुवभणिता, आइण्णा चरगादीहि, उम्माणा त सतस्स भत्ते कते सहस्सं आगतं, णाऊणं मागं, ण विणा रसगेवीर संखडी गम्मति, आइण्णाए य इमे दोसा-पाएण वा पाए अकंतपुव्वे भवति, आलावा पसिद्धा, असंखडादयो य दोसा, अणेसणिजं सोलसहं एगतरं, तम्हा से संजए णियंठे वितिगिच्छा संका उग्गमएमणासु पंचवीसे, असमाहिया असमाहडा, कण्हलेस्सादि तिन्नि, चरित्ता णो सव्ये, तिनि, मंदं अबोगडो, उवही आदी मुत्तेसुवि भासिञ्जति, एवं विहारो अव्योगडो जिगथेराणं, जिणकपिता सुहुमबुद्धी काएवि | णाणंति, थेरकप्पिता सुहमेण वा सन्नाणेणं, इतरंमि कारणे, तिबदेसितं सव्वदिवसं, सुटुं वा वाहि वा धाराहिं अब्योच्छिन्नं,तिरिच्छं संपातिमा, निजाति, उरंसि वा णं णिलिजिजा, कक्वंसि वा णं आहडेजा, पाणिणा पाणि पिधित्ता, एयाणि करेति पाणिपडिग्गहतो थेरकप्पियाणं, से मिक्खू वा भिक्खुणी वा खत्तिया चकवट्टीवलदेववासुदेवमंडलियरायाणो, कुराया पचंतियरायाणो, रायवंसिता रायवंसप्पसूया, णरा णारी य सिया, अन्नतरा भोइता, अंतो अंतो नगरादीणं वाहिणिग्गताणं सणिविट्ठाणं इतरेसिं गच्छंताणं भंगलत्थं वा, सयमेव आणिउं दुकस्स देजा, देंताणं सयमेव अदेंताणं अण्णो दिज्ज असणं वा ४, लाभे संते णो पडिगाहिज्जा, | इस्सरतल घरकोटुंबिय लाभे संते रयणमा० एसणामादी• एतं खलु भिक्खुस्स वा भिक्खु गीए वा सामग्गियं । तृतीया पिण्डेसणा परिसमाप्ता॥
संखडिअहिगारो अणुयत्तति, मंमादि मासं चाउम्मासं वा णिजिसितो आसि, पारणे मांसेहिं चेव संखडिं करेति, अद् भक्षणे' | मंसं अदंतीति मंसादी मिगपट्ठिता वा, गोमहिमवराहादीहिं मारिजेज, संखडि. करेति, एवं मच्छाइतेम दो पगारा, णवरं गोगाहेण
॥३३४॥