SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ॥ १८८ ॥ गया, चिंतेइ - सो मए सद्धिं अच्छितुकामो, पच्छा तस्स घरे चंपगपुष्फेहिं पुंजपुंजेहि अच्चणिया कया, आसणे दिण्णे वीणं सो | भजाए समं वाएइ, को अम्हं कुसलोत्ति पसिणं पुच्छिता, विलक्खीभूया गया, संपसारता णामा उवसमंतिया, काति कस्सति साहुस्स अद्धितिं करेञ्ज, पुच्छिया भणइ-भत्तारो मे अन्नं परिणेइ, धूया वा न, कुमारी वेस्सा वा, अह पच्छा सो तीसे वसीकर| णादि देति, सावि तं अणुयत्तइ, तेहिं दोसो होज्जा, तेण णो संपसारए, एरिसा मम भाउज्जा भइणी भज्जा वा हवइ, इतरहेव गमणागमणसंबंधसंथवेहिं ममीकारं करेइ, कतकिरियो णाम कते कते किरियं करेइ, मंडितुं पुच्छितो - किमहं सोभामि ?, अपुच्छिओ वा भणति - अहो सोभसि, न वा सोभसि, एवं करेह तो सोमिस्ससि, दर्द्ध वा ता भावओ रोसितो, सुट्ट सा ते धूता तस्स दिण्णा, |ण दिण्णा वा, एवं संजमदोसो, एवं पुट्ठेण अपुद्रेण वा पासणियातिएसु वइगुत्तेण पडिसेहेयव्यं ण एरिसं सोतुंपि वट्टति, कओ पुण उवदिसितुं ?, आयरिओ वा अज्झष्पं णाम सुतं अत्थो वा तत्थ उवउत्तो णिच्चं तदष्पितमणा अज्झप्पेण संवुडो परिवज्जते तमेव मेहुणं तदणुपसंगेण य अण्णे हिंसातिए, ता 'मोणं' मुणिभावो मोणं, सम्मं नाम ण आससप्पयोगादीहि उवहतं, अणुवासिञ्जासि, | अहवा तित्थगरादीहिं वासियं अणुवंसिज्जासित्ति बेमि । पञ्चमाध्ययनस्य चतुर्थः उद्देशकः ॥ उद्देसत्थाहिगारो गुरुकुले वसंतो आयरिओ हरयतुल्लो पंचविहायारजुत्ता नाणादीहिं कारणेहिं साहूहिं सावएहि य सम्मं उवासिज्जति, आयारो पूर्वमधिकृत एव, स एव च सारो, गहियसारो य णाणाति णिव्वाणपज्जव साण मारत्थि एहिं उबासिज्जति, अयं ता अज्झयण संबंधो, सुत्तस्स सुतेण संबंधो- एतं जहा भणितं - मोणं अणुवसमाणो आयरिओ भवति, भणियं च 'नाणस्स होइ भागी ०" सो य बहुस्सुओ एवंविहो भवति, तंजहा- 'से बेमि' (सू. १६९) 'सेति णिंदेसे, अहवा सोऽहं एवंविह आयरियविसेसं उब प्राश्निकादि निषेधः ॥ १८८ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy