SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्री आचारांग सूत्रचूर्णिः 1122011 सुओ तेण ट्ठाणेणं वोलेइ, सो य ताए ण दिट्ठो, तेण एतं पडतं तं रायकण्णं पलोएउं हत्थेण पडिच्छित्तुं मुहे च्छूढं, तीएवि दिट्ठो ओरालियसरीरोत्ति, रायपुरिसेहि य घेत्तुं पिट्टित्ता रण्णो य णीओ पासं, सिट्टे रण्णा विज्झडावेउं वज्झो आणतो, पच्छा सा दारिया तं चेडिसगासाओ सोउं मुच्छिता, आसत्था संती माताए पुच्छिया-एस ते रोयति ?, रोयतित्ति वृत्ते रण्णो णिवेदिते तस्स चेत्र सा दिण्णा, तेण फरिसिता, एवं पुव्वं दंडा पच्छा फासा, परलोएवि अभिगवण्णाओ इत्थीओ अवतासाविअंति, एवं पुव्वं दंडा पच्छा फासा, पुव्त्रं फासा पंच्छा दंडा, पारदारिया गहिता संता संसट्टा वा कण्णणासोदुसीह पुच्छिता कीरंति मारिअंति य, परलोए तहेव निरयपालेहि य णरगवेदणाहि य दंडिजइ, इमाओ य आलंबणाओ इत्थीओ जाओ, 'इश्वेते कलहसंगकरा भवति' इति एते कामा इत्थिसंवा वा कलहकरा जहा सीयाए दोवईए य, एवमादी कलहकरा, कलह एवं संगो, अवा कलहो-दोसो संगोरागो, अहवा संगंति सिंगं वृच्चति, सिंगभूतं च मोहणिज्जं कम्मं, तस्सवि इत्थीओ सिंगभूता 'पडिलेहाए आगमित्ता' पवितस्स निवित्तस्स य गुणदोसे पडिलेहाए सुयनाणपडिलेहाए आगमित्ता जं भणितं णच्चा, तित्थगराणाए 'आणविज अणासेवणतापत्ति बेमि' इमो अण्णो परिहरणोवातो, दुक्खं ताओ परिहरिजंतित्तिकाउं, तेण एसो गतोंवि अहिगारो पुणो आरम्भति, पियपुत्तअप्पाहणिया वा, तंजहा- 'से णो काहीए' जातिकहं कुलकहं णेवत्थकहं सिंगारकहं, धम्मोवि तासिं रहसे ण कहेयव्वो, जेसु दोसो उप्पज्जर, पुरिसाणं च सिंगारकहा ण कहेयच्या, कलिया कहेयव्वा, कलियाकहा णरवाहणादि, पासणितत्तंपि ण करेति कयरा अम्ह सा भवति सुमंडिता वा कलाकुसला वा, आहद्देसु पासणितत्तं करेइ, सुमिणे वा पुच्छिओ वागरे, अण्णतरं वा अट्ठावतं, जहा एकाए गणियाए दीगारिकेण चंपारण चंपगमाला बज्झति, रायपुत्ता देंति, पच्छा सा एगेण इन्भेण वाहिता, दंडपर्शयोः पूर्वापरीभावः ॥ १८७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy