________________
श्रीआचा रांग सूत्र
चूर्णिः ॥१८६॥
Com I
परमकरणीया एया परमसुहा 'गवामतिरसः स्वर्गः, स्वर्गस्यातिरसः स्त्रियः' अहवा मणुस्सा कामा अणिच्चा वंतासवा पित्तासवत्ति
उदाधनो
पायाः सोचा परं अणुत्तरं कुरु इत्थीसु-ण एता मम सासता, 'एता हसंति च०' एवमासां संदरिसणाओ मोहो भवति तम्हा अभिसंगो दिट्ठो,
केण एतं कहितं जं वुच्चमाणं ? "मुणिणा हु एतं पवेदितं' किमिति ?-'उब्बाहिज्जमाणो गामधम्महिं' अञ्चत्थं बाहिज्जमाणो PIगामो-इंदियगामो माउगामो य, किं कुज्जा उब्बाहिन्जमाणे ? 'अवि निब्बलासए' निब्बलाणि दव्वाणि असती णिब्बलासए,
| ताणि पुण णिप्फावकोद्दवकूरतकाईणि, अहवा जाणि सरीरं निब्बलंति ताणि जो असति स भवति णिब्बलासतो, सरीरे य निब्ब| लिज्जमाणे मोहोवि णिब्बलिज्जति, आयंबिलं वा आहारेइ, अवि ओमोदरियं, तंपिणिब्बलं आयंबिलं वा ओमं करेइ जाव एगूणतीसाओ आरद्ध लंबमाणोत्ति, जति तहावि ण उवसंमति ताहे चउत्थं काउं जाव छम्मासे अवि आहारं वोच्छिदिज्जा, तहवि ण द्वाति पच्छा 'अवि उद्दवाणं' रत्तिं एकं दोन्नि तिन्नि चत्तारि वा जामे ठाति दिवसं वा, 'अवि गामाणुगामं दूतिज्जउ' दिजति उवहिं उप्पायंताण वा, सव्वत्थ णिब्बलासगा ओमोदरियाओ करेति, सब्बहा अट्ठायंते संलेहणं काउं भत्तं पञ्चक्खाइ, एवं | ता अबहुसुयस्स मोहतिगिच्छा, बहुसुत्तो पुण वायणं दवाविजइ, सेट्ठिकप्पट्ठदिलुतो, सव्वत्थवि य अह विजहे इत्थीसु मणं, संकप्पप्पभवो किल कामो भवति, भणियं च-'काम! जानामि ते मूलं, संकल्पात्किल जायसे । संकल्पं न करिष्यामि, तेन मे न भविष्यसि ॥१॥' इमाओ य आलंबणाओ इत्थीओ वजणिजा भवंति, तंजहा 'पुर्व दंडा पच्छा फासा' सत्था दंडा, दम्मन्ति जेण सो दंडो, तेण पुण इह परत्थ य, इह ताव पुन्वं पहारा कस्साति लंभंति पच्छा फासा संवाएणावतासणालिंगणचुंबणादि, | तत्थ दिट्ठतो-एगस्स रनो महादेवीए धूया संपत्तजोव्बणा ओलोयणवरगया अच्छति, तीए तंबोलगं निच्छुढ, इंददत्तो य इन्भ-||G॥१८६॥
NDIHI Hame INTERNATION