SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः ॥१८५॥ जहन्नणं अंतोमुहुत्तं उक्कोसेणं अट्ठ मुहुत्ता, जो पुण पमत्तो ण य आउट्टियाए तस्स जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अट्ठ संवच्छ राई, जो पुण आउट्टियाए पाणे उद्दवेति तवो वा छेदे वा, वियावडं वा करेति, वेयावडियं कम्मं खवणीयं विदारणीयं, वेयावमडियं इह भवे खिज्जति, अणाउट्टीकतं इहलोयवेयणाए वेतेति, आउट्टिकतं 'परिणाय विवेग'मिति परिण्णा णाम मिच्छत्तं, एवं | से अप्पमत्तेण' एवमवधारणे 'से'त्ति भगवं तित्थगराणं पमाएणं उवचितस्स कम्मस्स विवेगकत्तेति वेदवी, तित्थगर एव कित्त यति विवेगं, दुवालसंगं वा प्रवचनं वेदो, तं जे वेदयति स वेदवी । इदाणिं वत्तो से पभूतदंसी' सेत्ति वेदवी, पभृतं दरिसणं | जस्स स भवति पभूतदंसी, पभूतं परिणाणं जस्स स भवति पभृतपरिणाणे, पभृतं-बहुगं दरिसणं पभूतपन्नाणं, अहवा पभृतं खाइतं दरिसणं, पभूतं पण्णाणं खाइयं णाणं, उवसंता कसायादीहि, चरिते वा उवसंते, समितो इरियादीहि, सहिते नाणादीहिं, सदा णिचं 'जते' चकवालसामायारी एसा विभासियव्या, सो एवंगुणजाइओ दटुं अण्णउत्थिए विप्पडिवेदेति-जाणेति-अहं सम्म| हिट्ठी, एते मिच्छाद्दिट्ठी, अहवा विविहं अप्पाणं पवेदेति, जं भणितं-जाणति, कहं ?, सण्णागतमादि दटुं अप्पाणं अवसस्स बंधु| मज्झे वलामहं, मच्चुणोवणीतस्स सो सुबहुयोवि अत्थो किं कुवियवावडो कुणति ? अहवा किमेस जणो करिस्सति ?, रोगामिभूयस्स ण ताणाए सरणाए वा भविस्सति, इह परलोगे वा, अहवा तेहिं उप्पयाविज्जति उ चिंतिजा-किं पुण मं एते उप्पव्वाविंति ?, मम करिज्जा ण वा, संसाराओ वा किं उत्तारेंति ?, णिबोलिंति, अहवा मिक्खायरियाए सण्णाभूमीए वा गच्छंतं आयावितं वा राया वा रायामच्चो वा धणेण भोगेहिं वा उवणिमंतेज्जा 'विप्पडिवेदेति' किमेस जणो धणं वा करिस्सति ?, 'एस परमारामे' एसेव तस्स, एसे स परमारामो, परम इति उकिट्ठ आ मज्जाया परमकिड्डाए, एता-एता इहं लोए खाताओ इत्थीओ, एया ALNIRITAPAIMILITHILIPIRITUALIHIBIPANILIONIII LIRINEP
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy