________________
जीवरक्षादि
श्रीआचारांग सूत्र
चूर्णिः
॥१८४॥
तण्णिवेसी' तच्चित्तो वा आयरियअहिगारो अणुयत्तइ, दव्वणिवेसणे घरे वासो देवदत्तस्स, भावे आयरियकुले णिवासो, आयरियसमीवे वा, चोयओ भणति-आयरियसमीवे वसंताणं दुजातं दुप्परिकंतं ण भवति इरियावहिगमादी वा?, आयरिओ आह-जहा ण भवति तहा भणामि, तत्थ सुत्तं 'जय विहारी चित्तणिवाई पंथणिहाई' कहं , तदुभयसुत्तं 'पडिलेह'गाहा, गच्छंतस्स गच्छस्स जो तिहिं उवउत्तो सो पुरतो गच्छति, इरियासु उवउत्तो खेत्तपडिलेहया सव्वं च विधि दरिसिंति, अहवा जतं-अतुरियं | अविलंबिताए गईए गच्छति, तुरितो ण पेक्खति रियादि, विलंबिए सेसजोगहाणी, वत्ता चमि णिहाय पंथं णिरिक्खति, अहवा जतंविहारी चित्तणिधायी पंथंमि घेव, सो एवं चकमंतो जीवे दट्टैण 'पलीवाहरे' प्रतीपं आहरे जंतुं दृष्ट्वा संकोचए देसीभासाए, एताओ सुत्ताओ तिन्नि इरियाउग्गमेसणा णिग्गता, 'पासिय पाणे गच्छिज्जा' पाणे पच्चुविक्ख गच्छति, जुयंतरदिट्ठीदिढे य| | पाणे साहुणा एवं करेयव्वं-से अभिक्कममाणे' अभिरामुख्ये क्रमु पादविक्षेपे, वोलेऊण पाणे ठवेति पादं, पडिक्कममाणे' पतीवं | गच्छेत एवं दटुं पाणे, सर्वप्रकारेण जहा सत्ताणं आवाहा ण भवति तहा कुर्या, 'संकुचेमाणे पसारेमाणे' कुच फंदणे, सम्मत्तं कुंचेमाणे संकुचेमाणे, 'प्रसृग् पसारणे णिसण्णोतुयट्टी वा पमज्जित्ता जतो कुकुडिवियंमितेणं संकुचे पसारए वा, गमणागमणवजं विणियदृणं जाव ते सत्ता गता ताव विणियमाणो गच्छति, संपलिजमाणे' सरीरे जे सत्ता लग्गा ते संजतामेव पलिमजति, एगताण सव्वता, कार्य-सरीरं कायजोगं गुणा-नाणादि ३ 'समियस्स रीयतो' जंभणितं समितिसहितस्स 'संफासा समणुचिण्णा' संफरिसा अणुचिण्णा, जं भणितं-संघट्टणं, एगतिया पाणा उद्दायंति, कदायि इहलोयचेतणविजापडितं, सेलेसिपडिवण्णस्स जे सत्ता संफरिसं पप्प उद्दायति मसगाति तत्थ कम्मबंधो णत्थि, सजोगिस्स कम्मबंधो दो समया, जो अप्पमत्तो उवद्दवेति तस्स
॥१८४॥