SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्री आचारांग सूत्रचूर्णि: ॥२५७॥ किल क्लिष्टभूमीवणवासिणो मूलाहारा कंदाहारा फलाहारा बीयाहारा जाव परिसडियपंडुपत्ताओ व सव्वण्णुप्पण्ण तो भाणियब्वो, एवं उग्गं तवं अस्सिता, तहा अवरे पंसुमूलिता रुक्खमूलिता, तं कहं ते अन्नाणी जाव अतवस्सी असमणुण्णा य भवंति जेण परिवज्रंति ९, आयरिओ आह- 'जइ वणवास मित्तेणं नाणी जाव तवस्सी भवति तेण सीहवग्वादयोवि णाणाइ पंचए वट्टेज, ण तं इट्ठ, णाणातिपंचगवियुतोवि गामे अहवा रण्णे, ण व गामे, ण वसतीति वक्कसेसं, तहा सो नाणादिपंचगे वट्टति ण य समणुण्णो भवति, तत्थ गामग्गहणेण णगराईणि सव्वाई घेष्पंति, तव्विवरीयं अरण्णं, जं भणितं - अमणुण्णस्स सेवितं च णं, जं अगामस्स अहरे तं णेव गामो भवति, ण च रणं, तं एवं गामे वा रण्णे वा गामेण व रण्णेण व वसमाणो ण य चीवरधारी वा सिही मुंडो वा असंजये वा णाणादिपंचगे भवति, ण मुणी रण्णवासेण कुसचीरेण व तावसो, अवरो वियप्पो - भगवं । जति गिहत्थगा य सव्वे असमणुण्णा, तेण वञ्जाओ गामे रणे वसियव्वं, भण्णति-गामो अहवा रण्णो, गामे वा वसतु अरण्णे वा वसतु ण व गामेण व रणे गामनिस्साओ गामं उवंते ण य जिइंदिओ गवि सो नाणादिपंचए भवति समणुण्णो वा, सिस्सो पुच्छर - किं गामगएणं भगवता धम्मो पवेदितो १, अरण्णगएण १, भण्णति-गामे अहवा रणे, न च गामे न च रणे, तत्थ गामो दुविहो- दव्यगामो भावगामो य, एवं अरण्णंपि, तत्थ दव्वगामो जीवसमुदओ गिहरत्थावडियदेउलमणुस्सा विवरीयमरणं, तत्थ दव्वगामं पति गामगतेण वा नगरगतेण वा कतादि, समावण्णा य अरण्णगतेणवि, जह संमेत सेलसिहरे मज्झिमतेहिं तित्थगरेहिं कहितं, भावगामं पडुच्च ण व गामेत्ति, केवलनाणस्स अतीतइंदियत्ता इंदियगामणवट्ठितेण भगवता कहितं, भावारण्णं सुणीत्ता किरियाबादी तं भयवं आतो, ण रण्णे, एवं धम्मं सुणित्ता चाती ते कयरत्थ वते १, जहा परिव्वायगाणं वीसतिवरिसाओ हिट्ठा ण पञ्चाविजति, किं एवं भग HCE ग्रामादि ॥२५७ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy