________________
यामत्रयादि
श्रीआचारांग सूत्र
चूर्णिः ॥२५८॥
वयावि वुत्ताऽण्णोत्ति, भणइ-जामा तिन्नि उदाहडा, तंजहा-पढमे मज्झिमे पच्छिमे, जामोति वा वयोति वा एगट्ठा, उदाहडा कहिता, अक्खाआ, जेसु इमे आयरिया इमे खित्तायरियादि, नाणदसणचरित्तारिएहिं अहिगारो छिण्णछेयणस्सट्टि, णाणादिआरियो पव्वाविञ्जति, न तु अणारितो, खित्तारियादि भत्ता, अट्ठवरिसाओ आरद्धं जाव तीसतिबरिसाई ताव पढमो जामो, तीसाओ आरद्धं जाव सटिवरिसाई मज्झिमो जामो, इत्थ अतिबालअतिवृद्धा पडिसिद्धा, सेसा अणुण्णाता, तिण्हं जामाणं अण्णयरे जामे, संमं बुज्झमाणा संबुज्झमाणा, चरितबोहिते अहिगारो, सम्म संजमसमुट्ठाणेण उद्विता समुट्ठिता, तत्थ भगवं पढमे जामे संबुद्धो, गणहरा केइ पढमे केइ मज्झिमे, तत्थ संजपसमुट्ठाणेणवि उट्ठिता संता पमावबहुत्ता ण सव्वे णियाणं गच्छंतीतिअतो भण्णतिजे णिचुडा पावेहिं कम्मेहिं जे इति अणुद्दिदुस्स, जे ते तिण्हं वयाणं अण्णतरे समं बुज्झमाणा जामसमुत्थाणेण उत्थिता णिव्वुडा उपसंता, कतो? पाणाइवायाइएहिंतो अट्ठारसहिं ठाणेहिं, अणियाणा ते वियाहिया णियाण बंधणो, ण तेसिं णिदाणं अस्थि अणिदाणं, जं भणितं-अबंधणा, अहवा अणिदाणमिति हेउ रागादि, तत्थ जे णिव्बुडा तेसिं रागादिबंधहेऊ ण संभवंति अतो अणिदाणा, दव्वणिदाणं मातापितिमादि धणवन्नं च, भावनिदाणं विसयकपाया, विविहं आहिया वियाहिया, जे अमणुण्णा कुलिंगिणो लिंगिणो वा ते अत्थतो पावत्ति अणिव्युडा सणियाणा य आहिता, केण सब्यसाहुसमणुण्णे हि तित्थगरगणहरेहि य, जे अमणुण्णा ते उड़े अहं तिरियं दिसासु पण्णवगं पडुच्च उट्टे पुष्फफलादिवणस्सइकाइ वासासवमूलकंददगादीणि वा तिरिय वाता सव्वत्त इति सच्चदिसाविदिमासु सव्यकालं च सव्वे सब जाव असव्वावंति सव्वभावेण य, एकेक प्रति पत्तये, सका ताव सयं ण पचंति पायति य, तत्थ तणकट्टगामा य णिम्मित तहा गामखित्तमयणासणधणधनमाविमहिसिमादि उवासगसंतिमाणि
Mara
॥२५८॥