________________
.
amer
Humilim
दंडवर्जन
श्रीआचारांग सूत्र
चूर्णिः ॥२५९॥
A
भवंति जेसिं परिभोगं च करेंति, विहारकूवतलागणिमित्तं सयमवि काये समारंभंति आरभावंती य, मांसमपि भक्षयंति, न य तत्थ दोसं मण्णंति, इति एवं पत्तेगं डंडं समारभंते, एवं च किर तेसिं उवदिटुं-संघनिमित्तं किर म अरट्टणदोसो भवति, अण्णे तु वणस्सइसमारंभं न इच्छंति, अण्णे उद्देसितमवि वजेंति, ण पुण आउकायं परिहरंति, अण्णे तु पियंति, ण तु व्हायंति, अण्णे हत्थितावसा, अन्ने दिसापोक्खिता अन्ने मूलादिसचित्ताहारा, अन्ने परिसडियपंडुपत्ताहारा, एवं सच्छंदविगप्पएहिं विविहेहिं पगारेहि | पत्तेयं पत्तेयं संमत्तं कायेसु डंडं आरंभंते समारभंते, णायुकामा इति, साहू वा जहा ण आरभे, अहवा पतेयं इति जंपि संघाति| णिमित्तं आरब्भति अन्नस्स अट्ठाए तंपि तेणेव वेदियव्वमिति, इति पाडियकं डंडं आरभंति, जतोऽयमुवदेशो-तं परिणाय मेहावी तं इति तं तेसिं मिच्छादिवित्तं कायडंडअणिव्वाणं परत्थ य विवागं जाणणापरिणाए परियाणित्ता इतरीए पच्चक्खाइत्तुं | जहा ते अण्णाणित्ता अविरइत्ताओ य काएसु डंडं पाविता तहा तम्हा इति उपदेसो, एवमादिसु कजेसु णेव सयं छज्जीवकाएसु | य डंडं समारंभेजा, णोवि अण्णे एतेसु कायेसु डंड समारंभाविजा, जाव समणुजाणिजा, एवं अनत्यवि जावंति जावंति सावजप्रयोगा ते जोगत्तियकरणत्तियजोगेण वजेजा, जाव मिच्छादंसणसल्लं, जे वण्णे एतेसु काएमु जे इति अणुद्दिट्ठस्स कुलिंगिपासत्थादि वा एतेसु इति पुढविमादिकाएसु णवगस्स ते दस अनतरेण सव्वेहिं वा समारंभंति तेसिपि वयं लज्जामोत्ति वा परिहरामोत्ति वा, यदुक्तं भवति-णो तेसु संसग्गी करेमो, अहवा जइ सासणपडिणीया चरगा अवि बहूहिं असब्भावुब्भावणाहिं जाव विहरंति, निण्हगा अहाछंदा य, तहा तेसिं लज्जामोत्ति वा दयामोत्ति वा एगट्ठा, भणियं च-लज्जा दया संजमो बंभचेरं,ण || जहा राया व चोरादी सारीरेण अण्णयरेणं वा दंडेणं दंडेइ, तहा ते वयं पातेमो, मतिवि उ रण्णो बले, तहा बलेवा, तेसिं हियत्थं च
d
min ITIHAR
NIES
॥२५९॥
MARRI