________________
श्रीआचारांग सूत्रचूर्णिः
७ अध्य०
२ उद्देशः
॥२६०॥
वाकडंडेहिं ते उवालभामो सासणपीतिते अट्टिणादि, अवि उट्टहे पविते णिहोडेमो, त परिण्णाय मेहावी तमिति तं सव्वति - विहकरणजोगेण आयडंडं दुविहाते परिण्णाए मेहावी तं वा डंडेति अन्नउत्थितेसु डंडं अन्नं वत्ति छसु जीवनिकाएस डंडं, अहवा तं पाणवहादिडंडं जहा कुलिंगिणो समारभंति, अण्णंति मुसावायं जाव सलं, अहवा पाणवहादि जाव राइभोयणं, अन्नं तं विसयकसायादि, णोऽभिडंडं, ते प्रति डंडो प्राणवधादि तकरणे अप्पडंडोवि नगरादिसु, एतं ते डंडाओ वीभेति डंडभीरू, हे डंडभीरूणो डंडसमारभिञ्जसीति, बेमि एवं वेमि भव्वहियत्थं सकम्मनिजरणाति । विमोहाययणस्स अज्झयणस्स सप्तमस्य प्रथम उद्देशः।।
उद्देाभिसंबंध असमणुणविमोक्खो भणितः, अण्णंपि जं अकप्पं उवदिस्सति, सुत्तस्स सुत्तेण - णो दंडभीरू डंडं समारभिज्जासि जाव समणुजाणेजा, तस्स पुण अकप्पस्स पगासं अप्पमासं वा संभवो होजा, पगासं भणिअति- भिक्खू य परकमिज्ज वा पर आणाभिमुहे परउकमेज्जा भिक्खाए वा वियारविहारट्ठाए वा अन्नतरेण वा कजेणं, चिट्ठिञ्ज वावि यतो अच्छिञ्ज, णिसितेज वा णिविडिओ अच्छेज, ण चिट्ठिअ वा णिवण्णतो अच्छइ जागरति, ण णिद्दातुयट्टो, सुमाणे ण कप्पति गच्छवासिस्स अच्छित्ता, को जाणति अणुप्पेर्हेतो आभावगं पमादेणं भणेजा, देवता अवरज्ञ, पडिमापडिवण्णस्स जहिं चैव सूरो अत्थि सममिलसति ताहे चैव अच्छति तेण सो अच्छिञ्ज जाव जिणकप्पस्स परिकंमं करेति, सत्तभावणाते, सोऽवि किरण सुमाणमज्झे ठाति, मुसाणस्स पासे ठाति, अब्भासे वा सुण्णघरे वा ठितओ होज्जा, रुक्खमूले वा जारिसो रुक्खमूलो णिसीहे भणितो, गिरिगुहाए वा, लेणआवसहंपि, परिव्वायगआव सहमादिएहिं दगसोदरियमादीहिं जया छड्डिता, उबट्टणं गिदं किर घंघसाला सा गाम मज्झेसु | कुञ्जति पुव्बदेसमादी एहिं दक्खिणापहे गामदेउलिया भवति, देउलियासु प्रायेण वाणमंतरा हविअंति, कम्मगारसालाए वा तंतुवा
अकल्प
वर्जनादि
॥२६० ॥