________________
आधाकर्मनिषेधः
श्रीआचारांग सूत्र
चूर्णिः ॥२६१॥
ययसालाए वा लोहगारसालाए वा जत्तियाओ साला सयाओ भाणियबाओ, सुसाणादिसु ठियणिविट्ठो आवासिओणिवणो जया | तासु ण णिद्दावसीकतो, हुरत्थं बहिता गामादीणं देसीभासा उजाणादिसु, हुरत्या गच्छतो बहिं बद्धति, गच्छणिग्गतो विहरमाणो विविहेहिं पगारेहिं कम्मरयं हरति विविहं वा कम्मरयं हरति, तं भित्र उवकमिज गाहावती, एवं सो निहत्थो सुसाणादिसु पुन्वद्वितो वा होजा पच्छा वा एज जुगवं वा, सो पुण अहिको वितो सढो वा णिसग्गसम्मदंसणं वा, से तं साहुरूवंदटुंदक्षिणा चेव उप्पजिज, अहाभद्दउ व साहुं दिस्स साहुणो वा एते भगवंतो लद्धालद्धभोइणो भोएण ण सुट्ठ आढाइजंति, जहा मरुयच| रगादि, अहं एतेसिं अज देमि, तं उवसंकमित्ता बेति-आउसंतो! समणा आउसोति आमंतणे, हे सुमण! अहं खलु तवहाए अहमिति अन्भुवगमे, खलु विसेसणे, सावगो सावगपुत्तो वा मित्तो वा, तुझं अट्ठाए-तुज्झ णिमित्तं, असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा असिज्जतीति असणं, पाणगं कहं उदिस्सकयं भवति ?, णणु खंडपाणगं, मट्टियापाणगादि फासुयंपि समारभते, जहा वा सिज्झति, वा विभापायां, कोइ असणमेव व्या अ करेमि, कोयि पाणं अणुत्तरं वा, अहवा दोन्नि तिन्नि सव्याणि वा, एवं वत्थादीणि वा, पाणाई भ्याई जीवाई सत्ताई समारंभ, समु| हिस्स पाणेण, ण पाणादि आरंभअंतरेण उद्देसियं णिफजइ, कीयपामिच्चअच्छिजअणिसट्ठाणिवा, तेग अत्थावत्तीए उवदिस्सति| पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्स समणत्थं आरंभसमारंभ०, छक्कायसमारंभगहणे आहाकम्मं गहितं, समुद्दिस्स सो पुणो बाहिते करिता, आहाकम्मग्गहणाओ य सव्वा अविसोहिकोडी गहिता, कीयपामिचअच्छिज्जअणिसट्टाअभिहडेहिं विसोहिकोडी गहिता, आहटु-आणित्ता, चेतेमित्ति केयि भणंति करेमि, तं तु ण युजति, जेण तं आहियमेव, आहियस्स करणं ण
M
IGITAHIRANICHIROHANIA
॥२६॥