________________
श्रीयाचा रांग सूत्र
चूर्णिः ५२६२॥
आधाकर्मनिषेधः
Noun
बर
विजति, एरिसे सा चेतेमित्ति बेमि पदच्छामि, आवसहं वा समुस्सिणामि, से भुंजह वसह आउसंतो! समणा भुंजंतु भुंजह वा असणं वा ४, वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा, आवसधे वसह, एवं पायवडणं करित्ता भणइ, आउसंतो! | समणा अकप्पितविमोक्खत्ति, एवं णिमंतितो सो साहू जदिवि, अतिकमितुकामो अभत्तद्वितो वा पजत्तं वा से तो पडिसेहेयव्वं, कहं ?, वुच्चइ-तं भिक्खू गाहावति समणसं सवयसं पडियाइक्खेज्जा तमिति तं दातारं, भिक्खू पुवमणितो, समणसंति सम्मं सोभणेण वा मणसा समणसं णं एवं विन्नेयव्वा अहो अम्हं भगवया परगलओ ण वलितो जेण उद्देसियादि पडिसिद्ध, तत्थ तु अपमादो कायव्यो, अहो भगवयाऽऽदि सुदिट्ठीअ दिवा अहिंसा निउणा दिट्ठा इंदियणोइंदियदमो य, एवं वायाएवि ग पुण| एवं वत्तव्, किं ?, करेह सावग! सुट्ठ भत्ततो तुम, अम्हं एसो भट्टारएण पोग्गलउबदुओ, तत्थवि सीभरमेव उवदिसियज़, उज्जतेण वयसा कायेण वि, ण दीणदुम्मणेण होउं पडिसेहेयव्वं, सो दिदिए महुराए, ण य काया लक्खिजति, ण वा रूसिञ्ज एस | अम्ह अकप्पितेण णिमंतेतित्ति, इच्चेवं पडियाइक्खिज, तिविहेणवि करणेणं, आउसंतो! गाहावती हे आउसं ! गिहवई णो | खलु भे एवं वयणं पडिसुणेमि, कतरं ?, जं में संभणसि, आउसंतो समणा ! अहं खलु तुझं अट्ठाओ असणं वा पाणं वा खाइमं वा साइमं वा जाव आवसहं वा समुस्सिणामि, जति जातिएणेव सडो तो उल्लो तेण पिंडणिज्जुत्ती कहेति, अहाभद्दगाणवि वा इमे उग्गमदोसा कहेइ-एरिसं कप्पइ असणादि वत्थादि, सिजाए, फासुयदाण विहिफलं च अक्खाति, सरिसबत्तिभागमात्र वटस्य बीजं महंतमव्यस्तं अपच्छेदितमूलं जनयति विपुलं महाखंध, जति ते सड़ा तो खीरादि फायदवाई दिज्जासिति चेतिमित्ति च करिजासि, एतावताए गयडंडं वुत्तं, अन्नो पुण कोइ असंविग्गभावितो सद्धो असन्त्री वा अणुकंपाए पच्छन्नं करेज ततो वुच्चति
॥२६२॥