SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ॥२५६ ॥ न, किंच-रागदोसकरो वादो, एवं जहा जहा उत्तरं भवति तहा तहा ठाएयव्वं, अहवा सुट्ट विसद्धियं हेउस्स इमं उत्तरं दायव्वंकहं भवां अम्हेहिं सद्धिं पावदिट्ठी विरोधं इच्छिह १, कहं पावदिट्ठी १, नणु सव्वत्थ संमतं पावं, सव्वसत्थे तिन्हं तिसट्ठाणं पावादियसयाणं, तेसिं सव्वेसिं पुढविआउतेउवाउवणस्सतिआरंभे कयकारियअणुमोयियातिहिंति अणुण्णाओ, तेण सव्वत्थ संमयं अप्पियं भवतां तेण तदारंभं ण करेतु, अहवा सव्यपगारेहिं सम्मतं, यदुक्तं भवति - अपडिसिद्धं, हिंसं ताव एगिंदियघाता उद्देसिय भोत्ता य णवभेदेण ण परिहरति, अहवा अदिष्णमादियंति जाव परिग्गहं, वायाओ विजुज्जंति, अतो सव्वासवपगारेहिं तं तेसिं पावं अच्छंतं संमतं जेण तं न पंडिसिद्धंति, तमेव उ वादिक्कमं, तमिति तं अण्णेसिं जं समयं उवसामिगादि, अतिरतिकमणादिसु जं भणितं - धम्मं उविच्च - अतिकम्म, एस महाविवेगो वियाहिते एस इति जो उत्तो, महमिति मम, अहवा महंतणएण सता विवेगेणं, विवेगो मोक्खो, विमोहायतणं व एतं वट्टति, विविहं आहितो वियाहितो, तं कहूं ?, अहं सव्वत्थ सव्वभावेहिं अपडीसिद्धअस्सवदारेहिं तं जायं अतिकंतो तेहिं सभावमवि करिस्सामि, भगंतु वा सोतारो, किं ताव आरंभत्थितेणं एतेहिं सद्धि अस माणेहिं संकहा कायव्वा १, ण कार्यव्या इति, एवं असमणुन्नविवेगं करेति, अहवा गिहिणोऽवि अस मणुण्णा चैव धम्मावट्ठियस्स, तेण उवदेशः एसो, सव्वत्थ सांगत्यं सव्वेसिं, अविरताणं संमयं हिंसादि तमेव उवक्कम, तमिति तं हिंसादि पावकम्मपवतो असंते उवातिकंम एस मम विवेगे वियाहिते एस अपमणुष्णविमोहाययणमिति वद्धति, अहवा सत्यअसंमत्तं अष्पितं तं च उचातिकंतो एस महं विवेगे अक्खाए, यदुक्तं भवति- अमोक्खो, जेण वा विमुञ्चति, सो य मोक्खो, सो य तवो संजमो वा, अह कह सव्वेसिं अन्नउत्थियाणं अहवा महा पहाणी संपावए ? कहं च सव्वे अन्नाणी मिच्छादिट्ठी अवरिती अंतवस्सी ?, णणु तेवि अह वादनिषे धादि ॥२५६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy