SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ । अकर्मादि श्रीआचारांग सूत्र चूर्णिः ॥२५५॥ | वा, तेण किं केण पडिसिद्धं ?, कस्स च उत्तरं मते दायव्यं इति, एवं जं जं भणति तत्थ तत्थ बत्तबं, एत्थवि जाणह अकम्मा जाव सेवति, अहवा जहा पइण्णा ते अकम्मा न तही हेउणावि अम्मा न, एवं दिटुंतउत्रसंथारेसुवि, एवं पुबोत्तरविरुद्धभासीणं तिन्नि तिसट्ठाणं कुप्पावयणपासंडीणं पंचावयवेण दसावयवेण ठाउं वत्तव्यं, निरुत्तरीभूतेसु एरिसं प्राप्य संडगम्भितं करेइ, ण केवलमेव एतं एतेसिं ण जुज्जइ, अहवाः ण केवलं एतेसिं एवं ण जुञ्जति, अन्नेसिपि कुतित्थियाणं सामिप्पायं पस्साहि ताणि मयाणि ण जुजंति, ततो बुचति–ण एसु धम्मे सुअक्वाए ण पडिसोहइ एस इति जो जेण जहा सइच्छाए विकप्पितो कुप्पवयणधम्मो, अहवा जो जो भणइ तं तं भणइ ण एस धम्मे सुयक्खाए, कहं सुयक्खाओ भवति ?, नणु से जहेतं भगवया पवेइयं, इति णिद्देसे, जेण पगारेण जह, भगवया बद्धमाणसामिणा, साहु आदितो वा वेदितं पवेदितं, जहाण एसो कुतित्थियधम्मो मुयक्खाओ भवति, आसुपण्णेण पासता आसुरिति क्षिग्रं, आसुं पयाणति ओहीनाणी मणपज्जवनाणीविण अणुवउत्ता जाणंति उवओगाय अंहोमुहुत्ताउ, तेण तेऽवि ण आसुपण्णा, आसुप्पण्णो भवति केवलनाणी णिचो णिचोवयोगाओ सव्यपचक्खाओ य आउय आसुपण्णो, तेण आसुपण्णेण, वियाणता पासया य अक्खायं, ण एस धम्मे सुपक्खातेत्ति वट्टति, एवं आयतामत्थं णचा विगिज् णिप्पट्ठपसिणवागरणा कायव्या, अहवा गुत्तीए, वा विभाषायां, जइ असमत्थो एगंतेण उत्तरं दाउं ततो भणतिवयं आरिससुत्तपाढगा, जति तमेव इच्छसि ततो पागतेण वादं करेमो, सव्यहा अकीरमाणे सेहादिविपरिणामो भवति, सङ्कहीला, सड्डअवण्णो, अह पागतेणवि असमत्थो ततो वेति-अम्ह इत्थिवालवुटुअक्खरअयाणमाणाणं अणुकंपणत्थं सव्यसत्तसमदरिसीहिं | अद्धमागहाए भासाते सुतं उपदिलु, तं च अण्णेसि पुरतो ण पगामिजति, अतो मुत्ता वइगोयरस्स, यदुक्तं भवति-चायात्रिसओ ||२५५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy