________________
धर्महेत्वादि
श्रीआचारांग सूत्र
चूर्णिः ॥२५४॥
guRIPREPARAN
एवं एगे विप्पडिवन्ना, अन्नहावि उभयथावि आयारं प्रति एगे विप्पडिवण्णा, केइ सुहेणं धम्ममिच्छंति, केइ दुक्खेणं, केइ हाणेणं | केइ मोणेणं, केइ गामवासेणं केइ अरण्णवासेणं, एवं दिट्टप्पगारेणं आयारपगारेहिं आयारपगारेहि य विविहं प्रतिपण्णा मामगं सिद्धंतं, मम एगो सिद्धंतो, अण्णे पण्णवेंति परूवेंति सेंति उवदंसेंति, इह सुद्धी नान्यत्र, अहवा सयं सयं पसंसंति, एवमादि, एवं मामगं धम्मं पण्णवेमाणा तेसिं अणुटुं धम्माणं विपरिणामं करेंति, जतो एवं तेण हरतो वजेययो, जइ पुण गिलाणादि| कारणेण गतं अण्णत्थवि कत्थति, परिसाए वा अपरिसाए वा आगलेजा, तत्थ आगमे सति पासणिते गिहित्ता जं जं धावेंति तत्थ तत्थ वत्तव्य-एत्थवि जाणह अकम्मा, यदुक्तं-एगंतेणं अस्थि लोगोत्ति, अत्थित्तणामो एतं ण भवति, कम्हा ?, परिणाविरोधाओ, तनहा-जं अस्थि तं लोगो, तप्पडिपक्खो य अलोगो, सोवि अथित्तिकाउं लोग एव अलोगो, अभावो, अलोगअभावे | य तप्पडिपक्खभूयस्स लोगस्सवि अभावो, सवगतो वा लोगस्सेति, अहवा अलोगो अत्थि य, ण य लोगो भवति, तेण लोगोवि | अत्थिणा लोगो भवति, तेणं लोगस्स अभावो पावति, अणिटुं च एतं, लोगबहुत्तपसंगो य, एवं तंजहा घडोवि अत्थि, सोवि | लोगो, पडोवि अस्थि सोवि लोगो; एवं लोगबहुलं, पतिण्णाविसेसाओ य, तब जं अस्थि लोगो तेण पइण्णावि अस्थि स लोगो, हेऊवि अस्थि सोवि लोग इतिकाउं पइण्णाहेऊणं एगतं, एगते य हेउअभावो, तस्सऽभावे य किं तेण पडियजति ?, अह अस्थित्ताओ अण्णो लोगो तेण लोगस्स अभावे पइन्नाहाणी, जह एत्थं एगतेणं लोगअत्थित्ते असदतेतदुवहितं तहा इहपि जाणह हे सिस्स ! अकम्मा अहेऊण कम्मा अकम्मा, जं भणितं-अहेतुं, जं वुत्तं-णत्थि लोएत्ति, किं भवं अत्थि पत्थित्ति ?, जति | अस्थि लोगअंतगतो वा न चा?, जति लोयअंतगतो कई भणसि-अस्थि लोगो? अह न लोगअंतगतो तेण न लोकसि खरविसाणं
॥२५॥