________________
आदानादि
श्रीआचारांग सूत्र
चूर्णिः ॥२१७।
फासे पुट्ठो अहियासे, इयं च एयं अहियासिजति-एस मुणी आदाणं, एवमिति जं भणितं वक्खमाणं वा, मुणी तित्थगरो, एसा ताव तित्थयराउ आणा आगता, नवि रायाभिओगो नवि बलामिओगो, अहंपि तित्थयराणं आणाए तह उवदिसामि नियगविधुणणं कम्मविधुणणं च, इमंपि तस्स आणाए भणामो उबगरणसरीरविहुणणं वत्थविसेसगरुयआए, एसा ते जा भणिता वक्खमाणा य, | मुणी भगवं, सीस्सामंतणं वा, आणप्पत इति आणा, जं भणितं उवदेसो, अहं वा एतं मुणी ! आदाणं, इमं इति जं भणितं वक्खमाणं वा, मुणी तित्थगरो वा आमंतणं वा, आमंतिजति, आताणं-आयाणं नाणादि तेयं, जं भणितं भावविहूणणं, कत्थ एतं ?, सया सुयक्खायधम्मे, सया सव्वकालं, तित्थगरभत्तीए संसारभीरुत्तेण य जहारोवियभारविस्सामवाहिणा सुठु अक्खातं सतासुयक्खायं, आणाइ वट्टति, सव्वण्णत्ता वीयरायत्ता य मया सुअक्खायं, धम्मो पुधभणितो, धुणणाधम्मो वा, केरिसोसो?, विधूतकप्पणिज्जो, सति ता विधुतो कप्पोत्ति वा मग्गोत्ति वा आयारोत्ति वा धम्मोत्ति वा एगट्ठा, रागादिकिविसधुणणाकम्मविहूणणा वा विधूयकप्पो, विधूतं वा जेण कम्मं तेण तुल्यो विधूतकप्पो, गणहराओ पण्णवणिजे भावे मतिकेवलिणो अक्खरलद्धीए तुल्ला, णियतं णिच्छितं वा झोसइत्ता, अहवा 'जुसी पीतिसेवणयो' णियतं णिच्छियं वा झोसइत्ता जं भणितं णिसेवति, तो फासइत्ति पालइ, तीसे पुण गच्छवासी गच्छणिग्गतो वा, इमं पुण सुत्तं गच्छनिग्गयाणं, तंत्रहा-अचेले परिवुसिते चिजतीति चेलं, अचेलभावो णग्गयभावो. पुव्वं ता सो संतअचेलभावो परिसितो, अचेलत्ते को गुणोजेण ते दुरज्झवसेयपि अज्झवसिजति ?, तस्स णं भिक्खुस्स णोएवं भवति तस्स अचेलस्म 'परिजुण्णे मे वत्थे सुत्तं जाइस्सामि, सवओ जू! अंतो मझे य परिजुण्णं वत्थं, इमं सीतं उबद्रुितं, तं कहं करेस्मामि ?, एवमादि णिमम्मस्स अज्झवसाणं ण भवति, एवमादि विसोत्तिया ण भवति, सुत्तं जाइ.
RATHI
R AINRIBuential
॥२१७॥