SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ उपरतजोषितादि श्रीआचारांग सूत्र चूर्णिः ॥२१६॥ भयं करेंतित्ति मेरवा, रसा तत्थेव, फरिसावि छेदभेददाहादि, जहा 'ततो मंससोल्लए विउवित्ता तेण उसिणेण मंसेण सोणितेण | तव गायाई आयंचामी', जहा संगमएणं भगवतो ते भेरवा उवसग्गा कया, कामदेव एवमादि, पाणा पाणा किलेसंति पाणा सीहा वग्घा पिसायादि, पुणरवि पाणाओ पाणादि, जं भणितं भैरवा प्राणा, साहुस्स आउप्पाणादि, किलेसंति-परिताति | वा किलेसंति वा उद्दवेंति वा इति किलेसो, ते फासे पुट्ठो धीरो त इति ते भेरवा इटाणिट्ठा, फुसंतीति फासा, धीमां धीरो, | समं अणाइले अणुविग्गो वासीचंदणकप्पो, अहिवासिज्जासेत्ति, अहवासुद्धेसणाए सव्वेसणाए मेहाची परिचए मिक्खायरियाए, तत्थ वणिजइ भिक्खाणिमित्तं सुभि अहवा दुभि जं लभते, तत्थ सुब्भी सुगंध, आघाय अहो गंधो णाम अग्घाइजा, दुब्भि| गंधे वावि ण दोसीणादिणा दोसं गच्छिा , चंमाररत्थाए व वोलेंतोणासियं आवरिउंण तुरियं गच्छिजा, अहवा तत्थ भेरवत्ति | जति णं कोइ अडंतं तासिज्जा अकोसिज वा सद्दा भेरवा रूवाबी पडिणीता आयुधउग्गिरणादि, पंजरसंकलाओवा फिडिता सीह वग्यवारणादि अभिभविजा, गंधा भणिता, रसावि तत्थेव, फासावि तालणउच्छोलणादि २, एवं पाणा तस्स साहुस्स पाणे किले| संति, ते फासा पुट्टत्ति तेहिं फासेंहिं पुट्ठा, ते वो फासे फुसित्ता अहियासिज्जासित्ति बेमि, अहवा सुभि एतं सम्म अणहियासमाणो भेरवेहिं पुट्ठो सम्म अणहियासमाणो पाणा पाणे किलेसंति, रुस्समाणो रागदोसेहिं अप्पाणं संकिलेसति, इह च परलोए य अणाराहगा भवंति, जतो एवं तेणं ते फासे पुट्ठो सम्म अहियासिज्जा पुरिसुत्ति धुताध्ययने द्वितीय उद्देशः॥ • संबंधो पढमे णियगविधुणणं, वितिए कम्मविधुगणं, ततिए उवगरणसरीराणं धुणणं, ताणि कहं विधुणाति ?, तेसु ममत्तं छिंदति, |णियगविधुणणाओ कम्मविधुणणं अभितरतरं,ताओ ममतं अभितरतरं, ततिएं विधुणति, एसो अत्थसंबंधो, सुत्तस्स सुत्तेणं-ते ||२१६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy