________________
श्रीआचा रांग सूत्रचूणिः
॥३३९॥
घृतं वा आमजी, अगणिकार्य उक्खलितं तं वा दव्वं जं देतियं पुणो पुणो उधेतुं ओतारेमाणे वा अगणिविराहणा, एतं खलु भिक्खुस्स वा २ सामग्गियं । षष्ठी पिंडेषणा ||
संबंधो अगणिकाए संयमविराहणा, इहावि संजमतव विराहणादि, खंधो पागारओ, अहवा खंधो सो तञ्जातो, घरे चैव पाहणखंधो वा, तज्जातो गिरिणगरे, अतज्जातो अन्यत्र, मंचो मंच एव, कट्ठेहिं कीरति, मालो मालो चेव, पासादो पासादो चैत्र, हंमियतलं आगासतलं, अण्णतरं अंतलिक्खग्गहणेणं ता सिक्कगादि गहिता, एतेसु मा लोहडदोसा, पीढ़ छगणगोम पमादी, फलयं कट्टमादी, णिसेणी णिस्सेणी चेव, उदूक्खलं मुशलं उक्खलं वा, अवहट्ठ अण्णतो गिण्हित्ता अष्णहिं स्थावेति, उस्सविडं उड्ड वितुं तं चंचलं पचलिज्जा, तत्थ पडेंतस्स सरीरिंदियविराहणा जीवविराहणा य, तम्हा ण पडिगाहेजा, उन्भाया मालोइड, कोडिगा एव कालेज्जओ, विसमं ओवरि संकडओ, मूढिगाहा भूमी एगा खणितु भूमीघरगं उबरिं संकडं हेट्ठा विच्छिन्नं अग्गिणा दहित्ता कज्जति, ताहिं तु चिरंपि गोधूमादी वत्युं अच्छति, कुंथा पुंजिगा, ओकुजिय अवकुजिय, अवकुजिय ओहरिय ओतारिय आहड्ड - आहृत्य णो परि० । मट्टिओलित्ते कायवहो, उब्भिजमाणे छण्हवि, जउणा लित्ते अगणिमादीओवि, लिप्पमाणेऽवि छक्कायविराहणा पच्छाक्रम्मं वा, एवं पुढविआउउक्काएसु पतिट्ठितेवि, उस्सकिय णिव्वविया ओहरिय उत्तारेतुं । अगणिकाए अ दंसितं सूत्रं, सुप्पं विधुवणं वंयणओ, सेसाणि पागडट्ठाणि चेव, जाव ण पडिगाहेजा । वणस्सपतिट्ठितं पिट्ठस्स हरियकायअस्स वा उवरिं । पाणगजातं, उस्सेइमं पिदीवगादि, संसेइमं तिलज्जयं तिपण्णगादि, सीतेण उण्हेण वा चाउलोदर तिलोदगे य, अहुणाधोतं- धोयमित्तं चैव, अणंविलं ण अंबिलीमूतं, अव्वोकत ण अचेयणं, अपरिणतं वन्नादीहिं तारिसं चेव, अविद्धत्थं ण जोणी विद्वत्था, एतं ण पडिगाजा
सप्तमी
पिंडेपणा
॥ ३३९॥