________________
पिंडैषणी
श्रीआचारांग सूत्र
चूर्णिः ॥३३८।।
वा २ सामग्गियं ॥ पंचमा पिंडैषणा॥
इह हि अंतराइयमेव तिरियाणं, रसं एसंतीति रसेसिणो पाणा-सत्ता, घासेसणाए आहारवइ, संथडा णिरंतरं सण्णिचतिया, दवदवस्स०, तिरियदुट्ठा, के ते ? कुकुडजातीयं वा, जातिग्गहणे स्त्री नपुंसको वा कुक्कुडपेच्छगा, करिसमादीसु कणयाओ वा कोइ दिजा, कुकुडा कलेवरा, लेहणे वा सरणगराणं कए कुडगं कोति दिजा, वायसा अग्गपिंडंमि, तत्थ अंतराइयं अहिकरणदोसा, दुवारवाधा दुवारपिंडो, अवलंबणं अवत्थंभणं काएण वा हत्थेण वा, दुबलकुड्डि उद्देहिपरिवहिते, फलहिते कलहो चेव दाणं उत्तरतरो कवाडतोरणेसु एतेसु चेव दोसा, दगच्छड्डणगं जत्थ पाणियं छड्डिजति, चंदणिउदगं जहिं उच्छिट्ठभायणादि धुव्वंति, एतेसु वयणदोसा, सिणाणं जहिं हायति, वचं नाम पंचवडओ, तहिं पवयण. भुताभुत्तेण खंतरेहिं दोसो, आलोगं उलाव(लंकि)गादि, निग्गलणं कुड्डो खंडितओ, संधी दोण्हं घराणं कडगाण वा, दगभवणं ण्हाणघरं, प्रतिज्झिता बाहं पूरिता, अंगुलीए उद्देसिय २ निज्झाति जहा इमे दीणारवत्थाई थिग्गला वा दीसंति, णट्ठहिते वखुरे संका, अंगुलीए दाएत्ता भणंति-एतं कुसाणं मे देहि, बालेति, हेतु होतु सव्वेसिं देहि, अम्ह ण देहि, किं अणुदंसणु ?। अह तत्थ किंचि भुं भुज पालनाभ्यवहारयोः, हत्थो हत्थो चेव, मत्तो पिट्ठकुंडगं, मट्टितजाति, दवी दव्वी चेव, उल्लंकिगादीणं वा गहणं, भायणेण कम्मं भायणं कडगादि गहिता, सीतं विगडं चउभंगो, इह अविगतजीवं गहितं, उदउल्लं पुरेकम्मसंजयट्ठाए घडंति, ण ससणिद्धाए चिट्ठति, संसद्वेग जाव पडिगा'हेजा, पुहुगादि कोडेसुं ३ सचित्तसिलादिसु, बिललोणं फासुगं कडिजइ, उब्धियग्गहणा सा सुद्धसिंधवादि, अफासुगं हितं देसंतरसंकमणगा उण्हादीसु फासुगीभवति, रेवट्टादि भिजति रुचति वा। उस्सिंचति ततो णिसिंचति तहि अण्णत्थ, तत्तं उण्होदगं |
॥३३८॥