________________
श्रीआचा-|| इह परयणे, एगेसिं, ण सव्वेसि सेहादीणं, आयारगोयरो विसतोति एगट्ठा, णो पडिसेहे, सु पसंसायां, णिसंतो सुतो, अहवा सुणित्ता समनोज्ञादि रांग सूत्र
उवलद्धो, यदुक्तं भवति-हितपट्ठवितो, णो सुणिसंतो, तहा आणावि सिद्धंतो, ण ताव च उवधारितो भवति, ते य मिक्खायरिया चूर्णिः
अण्हाणगसेयाजल्लमलपंकपरिताविता तच्चिण्णियाति घट्टमट्ठ० विहारवासी सपंपि घट्ठा मट्ठा, ते दुटुं बुद्धधम्मावि ताव आहारादि॥२५॥
| लोमेण तहिं परिणमंति, किमंग पुण अण्णे ?, अधम्मदिट्ठीए विपण्णवेंति-णियंठाणं पत्थरावि जीवा, तेण एवं मिच्छत्तं, ण य जीव| पहुत्ते सक्कति अहिंसाणिप्फत्ति अ, णिरत्थओ य किलेसो अणुवहिज्जति, इह तु सुहेण धम्मो पाविज्जइ णिवाणं च, एवं वुग्गाहिता समाणा तं कुदरिसणं सद्दहमाणा जाव रोएमाणा केति तमेव पडिवजंति, जेण पडिवज्जंति तेवि जिब्भा अवहिता ते एवं आरंभट्ठी, आरंभो णाम पयणपयावणादि असंजमो तेण जेसिं अट्ठो एसो आरंभट्ठी, सकादिते य आरंभेणं धम्ममिच्छंति, विहारारामासमतलागकरणउद्देसियभोयणादि, जे हि वदंति णस्थि एत्थ दोसो इति सोवि ते एवंवादी अणुवदति-को वा एत्थ दोसो जति गिलाणादिनिमित्तं पिजाती कीरति, निरोगे तु सति बले विणयधम्भाओ अतीति, एवं तिहं तिसट्ठाणं पावादियसताणं जस्स जं दरिसणं तहा अणुवट्टति, जे अहिंसगवादिणो ते भणंति-को दोसो ?, तुज्झवि अहिंसा अम्हवि अहिंसा, तुझेवि पव्वइया, | | अम्हेवि पव्वइया, तुज्झेवि बंभयारी, हणपाणघातमाणा सयं हणंति, एगिंदियते पाणा रंधावेमाणा कडावेमाणा भगओ यावि सम
णुजाणमाणा उदिसियं भुंजमाणा एवं ताव हिंसं अणुवदंति णवएण भेदेण, मुसावाते बहुयं माणियब्वंतिकाउं तेण सो पच्छा वुच्चिपाहिति, तेणं अदत्तं बुचति, अहवा अदिन्नं वाऽऽदियंति अणेगविहदरिसणाओ माणं भवति, भणियं च-उजमकजुत्तीणीकेण तं तेसि || D| उदगं दिणं जंणमादिएसु सगराहं अवगाहित्ता व्हायंतिपियंति य, अह राणतेणं अणुण्णातं तहावि जेसिं जीवाणं सरीराणि तेहिं ||॥२५१॥
FOR