________________
ध्रुवत्वादि
श्रीआचाअंग सूत्र
चूर्णिः ॥२५२॥
ण अणुण्णातं, एवं पुप्फफलपत्तादीणिवि गिण्हंति, गोणिमादिधण्णाण य वत्थे बधंति, बेंदियाणवि अग्गिहोत्तकारिते विसीयमाणे | तेणं अणुण्णातं, एवं मेहुणं 'जहा गंडं खि(पि)लागं वा' विवाहदिवसते वा देंति, परिग्गहं विविहं गिहंति गामखित्तगिहादीणि, अहवा मिच्छादिविस्स एगमवियं णंत्थि, मुसावाते उवायांओ विजुजंति वयणं वा, ण केवलं हिंसंति तिविहकरणप्रयोगेण, वायाओवि एगे विविहं जुंजंति णाम विणासितं वुच्चति, पुव्वुत्तरं विरुद्ध भासित्तातो य विणासेंति, विजुजंति णाम विणासंति, केति भणंति-अस्थि लोगो, णणु अस्थिमेव लोगो, तेण कहं विणासंति ?, भणिजइ-लोग अत्थित्तं एति अविरोधो, नाणाविहेहिं सच्छन्दविगप्पेहि विणासेंति, तंजहा–लोगो किर वामतो, केसिंचि णिचं भवति, आदिच्चे अवट्टियमेव तं आदिन्नमंडलं, अवद्वियमेव तं आदिच्चमंडलं दूरत्ताओ जे पुव्वं पासंति तेसिं आइच्चोदयो, मंडलहिटियाणं मज्झण्हे, जे उ दूरातिकंता ण पस्संति वेसिं अत्यमिओ, तहा य धुवे लोगो, एवमादि विप्पडिवत्तीओ, णत्थिलोए, णत्थि लोएत्ति वेइतूलिया पडिवण्णा, तंजहागंधवनगरतुल्लं माताकारगहेतुपच्चयसामग्गिएहिं भावेहिं अभावा, एवमादिहेऊहिं णस्थि लोगो पडिवजंति इति; एवं ता वायं विजुजंति, धुवेत्ति संख्या वुचंति, धुवो.लोगे वायति वुञ्चति, सत्कार्यकारणत्वात्तेसिं, ण किंचि उप्पजति विणस्सति वा, असदकरणा उपादानग्रहणात्सर्वसम्भवाभावात् । शक्यस्य शक्यकरणात् कारणभावाच्च सत्कार्य ॥१।। एगो मणति-जातिरेव भावानां विनाशहेतुमितिकाउं कसिणं तेलोगं खणे खणे विणस्सति उप्पज्जइ य, ते पुण अधुवे लोगे तु वायं विपुंजंति, अण्णे सादियं सह आदीये सादीयं, इस्सरेण अनतरेण वा सिट्ठो, से इति से तु किंचिकालं भवित्ता वलयकाले पुणोण भवति अतो सादीयो, भणति-दिव्वं वरिससहस्सं सुयति, दिव्वं वरिससहस्सं जागरति, अणादीयो तच्चण्णिया पादं भणंति, जहा अणवदग्गोऽयं भिक्षवः संसारो, यतिवि
॥२५