________________
उपरतादि
श्रीबाचारांग सूत्र
चूर्णिः
॥११५॥
पडिपक्खे, उवरतो णिम्वित्तो मेहावी भणितो, सवं-अपरिसेसं पावं-अट्टविहं कम्मं भवं वा झोसेइ, जं भणितं सोसेति, भणितो अप्पमादो, तेण कसायादिपमादेण पमत्तो 'अणेगचित्ते खलु अयं पुरिसे' अणेगाणि चित्ताणि जस्स स भवति अणेगचिचे अत्थोवञ्जणे ताव 'कहया वचति सत्थो०' दघिघडियादरिदेण कविलेण य दिटुंतो, 'अयंति जो पमत्तो, पुरिसजणो पुरिसो, दव्व-IN केयणं चालणि परिपूणो वा एवमादि दव्वकयणं, अरिहतित्ति इच्छति, भावकेयणं इच्छा, साण सका बहुएण विहाणेण पूरेठ, | भणितं च-"जहा लाभो तहा लोभो०" गाहा, न शयानो जयेनिद्रां, न भुंजानोजयेत् क्षुधाम् । न काममानः कामानां, लाभेनेह | प्रशाम्यति ॥१॥" एवं से अणेगचित्ते इमेहिं उवाएहि अत्थं उवञ्जिणति, तंजहा-'अण्णवहाए' अण्णो णाम परो अबंधु अणुस्सितो वा, जहा चोरा धणियं मारेत्ता तं धणं गिण्हंति, रायाणो संगामाइएसु परे मारेंति, परितावणं च कप्पणपकप्पणकसप्पहाराईहिं दासीदासमिचऽवलादीणं परिग्गहो, जं भणितं सच्छंदनिरोहो, कोयि जणवयवहाए, जह मिच्छादी करेंति, पररढमढणे वा रायाणो य जणवयं परितावयंति, बंधधातादीहिं परिताउति जणवयं अवराहे वा, 'जणवयपरिग्गहाए'त्ति ममेतं रजं रहूँ वा, एवं पररजंपि | परिगिण्डंति विक्कमेण, एरिसाणिवि कोइ कम्माई करित्ता पच्चाति, आम, तंजहा 'आसेवित्ता एयमé'ति जो एसो जणवयवहाति भणितो इच्चेयं आसेवित्ता एगे समुट्ठिता भरहाति संजमसमुट्ठाणेणं सम्म उहिता तेण भवग्गहणेणं सिद्धिं पत्ता, एवं चेव अज्जुणपभवगादीणं च पुथ्वखरकम्माणं सिक्खगाणं समामासो आलंवणं च 'तम्हा तं वितिय' संजमममुट्ठाणेण उत्थाय | कामभोगहिंसादीणि वा आसबदाराणि अहवा बितियं णाम पुणो २ 'त'मिति विमयसुहं असंजमं वा आसेवणं-करणं, सहस्ससोवि | आसेविजमाणाणं विसयाणं तित्तिभावे 'णिस्सारं पासिय नाणी' गाणी णाम जो विमए जहावहिते पासति, 'किंपाकफल
॥११५॥