SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ उपरतादि श्रीबाचारांग सूत्र चूर्णिः ॥११५॥ पडिपक्खे, उवरतो णिम्वित्तो मेहावी भणितो, सवं-अपरिसेसं पावं-अट्टविहं कम्मं भवं वा झोसेइ, जं भणितं सोसेति, भणितो अप्पमादो, तेण कसायादिपमादेण पमत्तो 'अणेगचित्ते खलु अयं पुरिसे' अणेगाणि चित्ताणि जस्स स भवति अणेगचिचे अत्थोवञ्जणे ताव 'कहया वचति सत्थो०' दघिघडियादरिदेण कविलेण य दिटुंतो, 'अयंति जो पमत्तो, पुरिसजणो पुरिसो, दव्व-IN केयणं चालणि परिपूणो वा एवमादि दव्वकयणं, अरिहतित्ति इच्छति, भावकेयणं इच्छा, साण सका बहुएण विहाणेण पूरेठ, | भणितं च-"जहा लाभो तहा लोभो०" गाहा, न शयानो जयेनिद्रां, न भुंजानोजयेत् क्षुधाम् । न काममानः कामानां, लाभेनेह | प्रशाम्यति ॥१॥" एवं से अणेगचित्ते इमेहिं उवाएहि अत्थं उवञ्जिणति, तंजहा-'अण्णवहाए' अण्णो णाम परो अबंधु अणुस्सितो वा, जहा चोरा धणियं मारेत्ता तं धणं गिण्हंति, रायाणो संगामाइएसु परे मारेंति, परितावणं च कप्पणपकप्पणकसप्पहाराईहिं दासीदासमिचऽवलादीणं परिग्गहो, जं भणितं सच्छंदनिरोहो, कोयि जणवयवहाए, जह मिच्छादी करेंति, पररढमढणे वा रायाणो य जणवयं परितावयंति, बंधधातादीहिं परिताउति जणवयं अवराहे वा, 'जणवयपरिग्गहाए'त्ति ममेतं रजं रहूँ वा, एवं पररजंपि | परिगिण्डंति विक्कमेण, एरिसाणिवि कोइ कम्माई करित्ता पच्चाति, आम, तंजहा 'आसेवित्ता एयमé'ति जो एसो जणवयवहाति भणितो इच्चेयं आसेवित्ता एगे समुट्ठिता भरहाति संजमसमुट्ठाणेणं सम्म उहिता तेण भवग्गहणेणं सिद्धिं पत्ता, एवं चेव अज्जुणपभवगादीणं च पुथ्वखरकम्माणं सिक्खगाणं समामासो आलंवणं च 'तम्हा तं वितिय' संजमममुट्ठाणेण उत्थाय | कामभोगहिंसादीणि वा आसबदाराणि अहवा बितियं णाम पुणो २ 'त'मिति विमयसुहं असंजमं वा आसेवणं-करणं, सहस्ससोवि | आसेविजमाणाणं विसयाणं तित्तिभावे 'णिस्सारं पासिय नाणी' गाणी णाम जो विमए जहावहिते पासति, 'किंपाकफल ॥११५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy