________________
दृष्टपथादि
भीआचागंग सूत्र
चूर्णिः ॥११४॥
आवकायलोगोपचार
सुपंडगसंसनिमातिदुक्खमी
विवागो य सो दिट्ठवहो तं दट्टण ण करेति, अहवा से हु दिट्ठभए मुणी, दि8 जेण संसारियं जरामच्चुवावि भयं सारीरं माणसं च अप्पियसंवासाति परआतउभयसमुत्थं स एवेगो लोगंसि परमदंसी, लोगो तिविहो-उहादि, छजीवकायलोगो वा, परोसंजमो मोक्खोवा परं पस्सतीति परमदंसी, सीतोसिणञ्चाइ साधुत्ति वत्तति, जम्मातिदुक्खभीरू 'विवित्तजीवी उवसंते' अणेसणाति दोसेहिं विवित्तं आहारति, दवविवित्तजीवी इत्थिपसुपंडगसंसत्चिविरहियासु वसहीसु वसमाणो, भावविवित्तजीवी रागदोसा भाविता जीवी असंकिलिट्ठतबसंजमजीवी वा उवसंतो इंदियनोईदिएहिं 'समिते'इरियातिसमिते 'सहिते' नाणादि सहितो, अहवा विवित्तजीवित्तेण उवसमेण समितीहि य समयागतत्था सहितो 'सता' णिचं स तेहिं चेव समितिमाइयेसु 'जते'त्ति जाति, केचिरकालं जते ?, भण्णति-जाव मच्चूकालो ताव 'कालखी पडिब्बए' य पंडियमरणकालं कंखमाणो समंता गामनगरादीणि वये परिव्वये, जं भणितं-जावजीवाए सीतउसिणच्चाई अहियासंतो परिव्वए, किमत्थं एसो पयत्तो जावजीवाए अणुपालिजइ, न तु अप्पेण कालेण तवसा कम्माणि खविजंति ?, भण्णति-'बहुं च खलु पावं कम्म' बहुमिति मूलुत्तरपगतिवि| हाणं दिग्धकालद्वितीयं तं च भगवं जाणइ, जहा. ण एतं अप्पेण कालेण अवेति, तेण तक्खवण्णत्थं भण्णति कालरुखी परिवएत्ति 'सचंसि धितिं कुव्वह'त्ति सम्भो हितं सच्चं संजमो वा सच्चं तत्थ करेह, अणलियं वा सच, जावजीवाए संजमं अणुपालिस्सामि परिण्णा य जहापरिणं अणुपालंतेण सच्चं, अण्णहा अलियं, तेण सचंसि घितिं कुब्वमेव, अहवा 'वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् । आगमो ह्याप्तवचनं, आप्तं दोषक्षयाद्विदुः ।।१॥ वीतरागोऽनृतं वाक्यं, न जुयाद् हेत्वसंभवात् ।" अतो सच्चं तिन्थगरवचनं, सचं तंमि धिति कुन्धह सिस्सामंतणं, किंच 'एत्थोवरते'त्ति सच्चपडिपक्खे अलिए सच्चाधिडितबताण वा
॥११४॥