________________
श्री आनारांग सूत्रचूर्णि:
।। १९ ।।
गाहा (९९-३३) 'अणगारवाणी' गाहा (१००-३३) केई सयं वधेड' गाहा (१०१ - ३४) अण्णय गरूवे पाणेति 'जो पुढवि समारभते' गाहा (१९२-३४) 'पुढविं समारभंता' गाहा (१०३-३४) इदाणिं णियत्तित्ति - एवं वियाणिऊणं' गाहा (१०४-३४ ) से मुणी परिष्णायकम्मेति बेमित्ति 'गुत्ता गुत्तीहिं' गाढा (१०५ -३४) 'अट्टे लोए परिज्जुण्णे' (१०६-३४ सूत्र) पदच्छेदे कते बइरिचे दव्वट्टी सगडादिचकाणं एकतो दुहतो वा वरिताओं आचालिअंति सो दव्बट्टो भण्णति, कंबले पत्ताबंधमादि वा सरहा (व्हाइ), भावदोसट्टो तेहिं संपीडित जीवचक संसारचक्के अणुपरीति, अहवा पंचहिं इंदियसिद्दि, अडवा कसायदही, अद्या दंसणमोहं चरितमोद्रेण य, मिच्छत्तमोहो अभिग्गद्दियअणभिग्गहिते हिं, चरित्तमोद्दो कसायणोकसाएहिं अहवा सवेण मोहणिजेण, अडवा अद्भुविण कम्मेण, लोगस्स अट्ठविदो विक्खेवो, अप्पसत्थेण जीवोदय भाव लोगेण अहिगारो, तत्थवि सन्नीपंचेदियलोएणं, जो सम्मतं चरितं वा चरिताचरितं वा पडिवजेजा, अथवा सव्वेगं लोगेणं अहिगारो, जाओ अड्डो निच्छयं नियतं वा ऊणो परिज्जूणी, सव्वतो वा ऊणी, सो चउब्विही दव्यपरिज्जूली दरिदो, जो वाइदव्वं अभिलसमाणोऽविन लमइ, तिसिओ पाणियं बुभुक्षितो असणं आउरो मेस एवमादि, भावपरिज्जूणो नाणादीहिं जुण्णी परिजुनोति वा बुच्चइ, जहा जिण्यं सरीर थेरीहुओ रुकूखो, अचिने जुण्णो पडो जिणं गिहं सगडं वा एवमादि, भावजुष्णो उदश्य भावउकडो य, सत्थनाणादिभावपरिहीणों अनंतगुणपरिहाणी, जहा व पुढचिक्काइएस अक्खरस्स अनंतभागो उघाडो, बोहणं बोही, दुक्खेण बुलइ दुक्खवोही, सी एवं अज्झामेण दुक्खबोधी य लोगो भवति, जह मेअज्जो, असंबोधी वा जहा भदत्तो, को हेऊ ?, अयाणत्तं, जति अण्णाणत्तणेण परिजुण्गो परिज्जुण्णनेण मंदविलाणी मंदविण्णाणतणेण दृस्वीही, एवं परोपकारणं परेसिं
पृथ्वी निक्षेपाद २ उद्देश
।। १९ ।।