________________
a
पृथ्वीकायः २ उद्देश:
श्रीआचारांग सूत्र
चूर्णिः ॥२०॥
msuramme RESPONIONROMADA R
--
पदाणं, एवं अट्टातिदोसजुत्तस्स किं भवति ?, भण्णति-अस्सि लांगे पव्व हिते' अस्मि जीवलोए वा सयमेव हि संबंधिते पध्वहिते सकम्मेहिं अत्तावि णं बंधेति, अहवा अट्टो परिजुण्णो अयाणतो अस्मिल्लोए पव्वहिते 'तत्थ तत्थेति तेसु तेसु कारणेसु पुढविसमारंभेणं विणा ण सिझंति, ताणि समारभति, अवा पतेयं पत्नेयं तेहिं तेहिं करणेहि हलकुलियकुद्दालमादिरहिं देवउलसभाधरतलागसेतुअगडधातुणिमित्तादी पिधप्पिह, 'पस्से ति सीसामंतणं 'आतुरा परितावेंति'त्ति अदृत्तणेण आतुरा, जह वा| एगस्त रणो किंचि सचित्तं वा अचित्तं वा महरिहं द्रव्यं अवधितं, तेण जगरगुत्तिया भणिता-जइ एवतिएण कालेणं ण | उवहावेह चोरं तो भे सीसं छिदामि, तेहिं मच्चुभयातुरेहि कहचि गवसंतेहि चोरा उवलद्धा, गहिया य, ते ण पडिवजंति, ततो ते मरणभयाउरा नाणाविहाहिं जायणाहिं परितावंति, एस दिट्टतो. एवं अट्ठकम्माउरा मणुस्मावि जीविगा मरणभया विसयामिलासिणो य पुढविकाए णिग्विणा णिरणुकंपा य परिताविन्ति हल कुलियकोदालादीहि, 'संतीति विजंति पाणा-आउपाणाति जं भाणतं, ण जीवा अजीवा, आजीविगपडिसेहत्थं वकग्गहणं, जत्थ एगो तत्थ नियमा असंखिजा, 'पुढोसितित्ति पुढविसिता, अहवा पिथप्पिहिं अस्मिता, जं भणितं-पत्तेयसरीरा, एवं सयपत्थिवचेतवण्णे अमोखो ?, भण्णति पुणो-'पुढो सिय'त्ति असत्थपरिणते दोस, सन्थपरिणने अचित्ता भवंति, सत्थपरूवणा जहा पिंडनिज्जुत्तीय, सचित्ता य अन्नपरूवणा जहा पण्णवणाए, लक्षणे तु अट्टि जं वा गरीर अचिरोववण्णगगम्भो वा, कुतित्थिगाणवि आगमसिद्धाणि जहा आरोप्पादि, किमंग पुण सन्चज्Y णं ?, भाणयं च-"जिनन्द्रवचनं सूक्ष्मतुभियदि मृह्यते। आज्ञया तद्वहीतव्यं, नान्यथावादिनो जिनाः ॥ १॥ जे पुण पच्चकखण वा नाणणं पृढविककाइए जीव ण उमदइ लजमाणा पुटो पास' ला दुविहा-लोगिगी य लोउत्तरा य, लोइया
ADAINIK
-
MINilititimar AUGUIPADH
॥ २०॥