________________
LATIONALAM
धीआचारांग सूत्र
चूर्णिः ॥१९४॥
बालभावादि
| वा अगुत्तिअसमितिसु वा अहवा अत्ततो एगचरियाते णिण्हगत्ते एवमादि बालियभावो, निच्चत्ता अप्पणो णत्थि पाणाइवाओ अपुण्णत्ता य, आगासदेसे वा णवि रुक्खोत्ति छेदो डाहे वा, अवतद्वितस्स आगासस्स डाहच्छेदा ण भवंति, जहा णिश्चत्ता अप्पणो णत्थि पाणाइवाओ, तस्स अभावे न पुरिसस्स सीसंपि छिदिता, बालियभावे अप्पाणं ण दंसेति, भणियं च-"न जायते न म्रियते" एवमादि, तम्हा हंतव्वं परियावेयव्वं उद्दवेयव्वं, ततो वुच्चति 'तुमंसि णाम तं चेव'(सू. १६५)तुमंसित्ति जो तुम पवादी तर्हि चेव अविरतित्ति, अहवा तुमंसि तमि चेव काए अतिगतो असई अदुवा अणंतखुत्तो हमिहिसि, अमेहि वा जाव उद्दवेयव्वंति, अहवा छसु अण्णतरंसि कप्पति तेहिं चेव, एवं मुसाबाए अलियं भासियव्यंति मण्णसि, एवं जाव परिग्गहे, अहवा तुमंसि णाम तंमि चेव अण्णुण्णमित्तविसयकसायभावे, तेण 'अंजु चेय' अंजुरिति ऋजु-साधु, च पूरणे, एतं पदं हतब्बादि पडिबुज्झतीए साहु, अहवा अजवभावेण, ण सढयाए भएण वा, तम्हा 'ण हंता णवि घातए' ण हंतव्वा सतं, घातएत्ति कारावणं च अणुमो दणा य दोऽवि गहियाई भवंति, एवं 'अणुवेयणं अप्पाणेणं' अणु पच्छाभावे, अणुवेदणं अणुसंवेदणं, को अत्थो?-जहा तुमो वेदावितो तहेव वेतितव्वं, अहवा समंता वेदिज्जइ अणुवेदिज्जइ, अप्पाणंति अप्पणा ते अणुसंवेदिजंति, ण तु अण्णेसिं वेतेसंति 'जंति हंतव्वं णामिपत्थए' जंति जम्हा कारणा, हंतव्वं-मारेयव्वमिति, ण पडिसेहे, अभिमुहं पत्थए । वितिगिच्छाहिगारो अणुयत्तइ, इमा वितिगिच्छा चेव सिस्सस्स-किं दव्या गुणा अणण्णे अहवातो अण्णे ?, अहवा अणुसंवेदणीयं, भणियं च-अप्पाणेणं, वेद| गाए णाणमेव, तं किं णाणं गाउं एगत्ते अण्णत्ते संतो संदेहो, लोगेवि केइ अण्णं दवं गुणेहिं इच्छंति केयि अणण्णं, अतो संसयाओ पुच्छा, जे आता से विण्णाता (सू. १६६) पुच्छाणुलोममेव वागरणं, जे आता से विष्णाता, णवि अप्पा नाणविना
D॥१९॥