________________
दि
श्रीआचारांग सूत्र
चूर्णिः ॥१९३।।
माणस्स, जं भणितं असद्दहमाणस्स, ततियस्सवि संविग्गा एतेत्ति णचावि जया तस्स पडिक्कमियब्वे उवेहं करेंति तदा असमिया - भवति, चउत्थो असमिओ चेव, तत्थ जो सो हरतो धम्मो आयरिओ तस्सिसो वा अत्तपारो (पण्णो) उवेहमाणो अणुवेहमाणो, जं। भणितं-अपरिबुज्झमाणो, एवं उवेह, एवं एयस्स, एवं बुज्झ समियाएत्ति, अरूसंतो-अफरुसं भणंतं. टंकणदिटुंतेण ताव माहेति जाव परिचाति, तदा तस्स ठाणस्स तं भवति णयणं, भणंति 'जट्ट चल्ल'त्ति, अगिलाए काले काले य पढमबितियादिपरीसहेहि अगिलायमाणस्स स एव अत्थो पुणो पुणो उव्वेहंतस्स (तत्थ तत्थ) संधी झोसितो भवति तत्थ तत्थे'ति वीप्सा, तत्थ तत्थ नाणंतरे दंसण० चरित्तंतरे लिंगंतरे वा संधाणं संधी दरिसणसंधिमेव, अयं 'जुषी प्रीतिसेवनयोः' अहवा, अहवा पदपादसिलोगगाहा. वृत्तउद्देसअज्झयणसुयक्खंघअंगसंधिरिति, जुसितं जं भणितं आसेवितं, सद्दहिता पत्तीता भवंति, अथवा सूत्रमिति संधितास्य, एवं सद्दहमाणस्स 'से उट्ठियस्स ठियस्स गति समणुण्ण' सम्मं उट्ठाणेणं उद्वितस्स गुरुकुले वसंतोगति समणुपस्सह, किं गतिं गतो?, जहा कोयि रायसेवगो रायाणं आराहित्ता पट्टबंधं पत्तो, तत्थ लोए वत्तारो भवंति-पेह अमुगो के गतिं गओ ?, एवं अभितरइस्सरियत्तणेण महाविजाए बा, इह हि आयरियकुलावासे वसंतो 'णीयं सेजं गतिं ठाणं णियमा(णीयं च आ)सणाणि या' एवं वट्टमाणो 'पूजा य से पसीयंति, संबुद्धा पुब्वसंधुता।' सो अचिस्यकालेण आयरियपदं पावति पट्टबंधठाणीय, अतो वुच्चति-उद्वि| तस्स द्वितस्स, अन्नाओवि रिद्धिओ पावंति, सिद्धिगतिं देवलोग वा, एवं पावित्ता पंचविहे आयारे परिक्कमियध्वं, एत्थवि बालभावे' बाला, जं भणितं मूढा संकिया, यश्च संकियभावे य अप्पाणं णो दरिसिजा, जोवि अण्णो बालभावो, तंजहा-भारहरामायणादि तेहिं पुत्वं भाषियपुब्यो कुप्पाघयणेसु वा वइसेसियवुद्वयणमादिकविलादिएसु अविरतअवतअसंजयाण वतादिसु
॥१९३॥