________________
समितादि
श्रीआचारांग सूत्र
चूर्णिः
॥१९२॥
संगतं वा जं तस्स, समियंति मण्णमाणस्स, संविग्गभावितो संविग्गाणं चेव सगासे पव्वइओ, एगदा कयाइ, अहवा एगभावो एगता पव्वा, एगता गिहत्थेहि कसाएहि वा असंकप्पो, बितियस्स समियंति मण्णमाणस्स एगया असमिया भवति, सो संविग्गसावओ णिण्हगसगासे पव्वइओ, महुराकुंडइलाण वा, पच्छा णेण णातं, अविकोविओ वा उस्सनसगासे, पच्छा सो समोसरणादिसु पंथे वा मेलीणो पुच्छिओ दुठु ते कतंति, जइ लक्खणा चेव पडिक्कमति तो से सो चेव परिताओ, अह पुण सयं ठाणं | गंतुं परेहि वा चोदितो अच्छइ थोवं वा बहुयं वा कालं तो पुण उवद्वाविजइ, ततिओ संविग्गभाविओ चेव असंविग्गाणं चेवंतेण
पव्वयति, संकितो पुण मा हु एते णिहगा भवेजा, पव्वयामि ताव पच्छा जं भविस्सति, संविग्गेहिं संमिलीहामि, एवं पन्बइओ | पच्छा यऽणेण णातं जहा एया णिण्हगा समोसरणादि सेसेसु संजएसु संभिजमाणे, पण्णवणाए वा आयारेण वा पच्छा आलोयए, पुणो उबट्ठाविजइ, चउत्थो भिन्नदंसणोऽभिसंकितचित्ताण चेव सगासे पधाओ, तं चेव से रुचितं, एवं दुहतोवि असमिता जाता ओसण्णाण वा, एते चेव चत्वारि भंगा दोसु ठाणेसु समोयारिजंति, तंजहा-समियाए य असमियाए य, आदिल्ला दोणि समियाए इतरे असमियाए, तत्थ सुत्तं 'समितंति मण्णमाणस्स समिया वा असमिया वा होइ उवेहाए' इक्ख दरिसणे, उविच्च इक्खा उविक्खा, पढमस्स उवेहमाणस्स, बितिए पुण ते णिण्हए णाऊणं जं तव्यावारे उवेहं करेति, जं भणंतु तं भणंतु जं करेंतु तं करेंतु वा, जाव विसुद्धदंसणे साहू पासामि ताव आभोगं करेइ, मा मे एते णिच्छुभिस्संति, अहं च अव्वत्तो अञ्जवि, ताहे सो पण्णविजंतो वा असमाणेसु उवेहं करेति, तस्स एवं सा असमिया एवं भवति उवेहाए, वितियविगप्पे तु असमियंति मण्णमाणस्स समिया वा असमिया वा समिया होइ उवेहाए, असमिया चेव भवति विकोविजमाणस्सवि सम्मदिदिएहि तेसिं पवयणे उविक्ख
PRITHIPPORTUTRITISARIBUTTA
॥१९२॥
MillINA