________________
श्रीआचारांग सूत्र
चूर्णिः ॥१९५॥
Pim
णविरहितो कोइ, जहा अणुण्हो अग्गी पत्थि, ण य उण्हं अग्गीओ अत्यंतरं, तेण अग्गी वुत्ते उहं वुत्तमेव भवति, तहा आता आत्मइति वुत्ते विण्णाणं भणितमेव भवति, विण्णाणे भणिते अप्पा भणितमेव भवति, एवं एतं गतिपञ्चागतिलक्खणेणं, तंजहा-जीवे प्रज्ञानादि भंते ! जीवे ? जीवे २ ?, अण्णे भणंति-किं जे आता से विण्णाया ? जे विणाया से आता ? पुच्छा, वागरणं तु जेण वियाणति से आता, केण बियाणति ?, नाणेणं पंचबिहेणं वियाणति, तं च नाणं अप्पा चेव, ण ततो अत्यंतरं अप्पा, आह-जइ एवं तेण णाणबहुत्ते अप्पबहुत्तं एकेके अप्पाए, एवं दरिसणबहुत्तेवि अप्पबहुतं, जावतिया वा आमिणिषोहियनाणभेदा, एवं सुयनाणओहिनाणमणपजवनाणभेदा तत्तिया जीवा, तत्थ इमं अप्पबहुत्तसंकाए पडिसेधत्थं सिस्स! सुत्तं भण्णति-'तं पडुच्च पडिसंखाए' पडुच्चत्ति जं जं नाणं परिणमति अयं अप्पा तं तं पप्प तप्पक्खो भवति, अहवा घडपडादिणो य बहवो अप्पवत्तं पवत्तं, अणिटुं च एतं, जेण वुच्चति पडुच्च संखाए, जता घडणाणेण उवउत्तो भवति अप्पा तता व घडणेयं प्रति घडणाणमेव भवति अप्पा, एवं पडरहअस्सनाणमिति, सोतातिउवओगो वा जहा सोओवउत्तो अप्पा सोइंदियं भवति, एवं जाव फरिसिदियमिति, भणियं च-1 "जं जं जे जे भावे परिणमइ” अतो य उप्पायवयधुवत्तं भवति जीवस्स, एतं पडुच पडिसंखाए, सबवावगं सुसं एयं, जंजं भवं नेरइयाइ भा च उदइयादि धावगलावगादिकिरियाओ पडुच्च तदक्खो भवति, पडनाणं च परिणतो पडनाणत्ते, ण उ घडाइउवओगा य पडनाणकाले, अघडनाणकाले य अघडियमेव, एवं सब्बदब्वाणं पडुच पडिसंखा उप्पातादयो आयोजा, नंजहा| सुवणं कुंडलत्तेण उप्पण्णं, गंथत्तेण विगतं, सुवण्णत्तेण अवहितं, तहा परमाणू कालगत्तेण उप्पण्णो नीलगतेण विगतो, द्रव्यतया | अववितो, एवं पयोगवीससापरिणामा योजा, 'एस आतावातो' अप्पगो अपणो वातो आतावातो, दव्वे नाणे वा आतोवयारं IA||१९॥