________________
RIPAHINI
आत्मनो बन्धत्वादि
श्रीआचा रांग सूत्र
चूर्णिः ॥१७॥
|च में गणधरो सिस्साणं अक्खाति-से सुतं च मे, तित्थगराओ अ अत्थतो, चसद्दा ग्रथितं मे सुत्ततो, अहवा सुयं सुयमेव, 'अज्झत्थितं' ऊहितं गुणितं चिंतितंति एगट्ठा, मुणित्ता मए चिंतितं, किमिति ?-'बंधमोक्खो तुज्झ अन्मत्येव' बज्झति जेण सो बंधो, 'एत्थंति अप्पए चेव, तत्थ बंधहेऊ 'रागाईया तिणि तु' गाहा, ते अप्पाणं ण वतिरित्ता वटुंति, अतो बंधो, तओ अप्पए चेव, ते चेव विवरीया मोक्खहेऊ भवंति, तेऽवि अप्पए चेव, मम ताव परतो सोचा चिंतंतस्स एवं अन्भत्थितं-जहा बंध पमोक्खो अप्पए चेव, तुमंपि एत्तो सोचा एवं अणुचिंतेहि, अहवा जे चेव आरंभपरिग्गहा एतेसु चेव णियतं तस्स बंधपमोक्खो अज्झत्थे वा, जतो एवं तेण 'एत्थ विरते अणगारे' एत्थंति एयाओ आरंभपरिग्गहाओ एयाओ वा अप्पसत्थाज्झत्थाओ, णत्थि अगारं ) अणगारो, दिग्घकालं जावजीवाए, तितिक्खतित्ति वा सहतित्ति वा एगट्ठा, परीसहे उबसग्गे य, 'पमत्ते बहिता' पमत्ता-असंजता आरंभपरिग्गहिता कुलिंगिणो य 'बहिया' इति तिविहस्स लोगसारस्स, एवं दट्टण अप्पमत्तो तु सिज्झेजा, अप्पमाओ संजमअणुपालणत्थं पयत्तो, अहवा पंचविहपमायवइरित्तो अप्पमत्तो, अहवा जतणअप्पमत्तो य कसायअप्पमत्तो य, जयणअप्प-| मत्तो संजमअणुपालणट्ठाए ईरियातिउवउत्तो, कसायअप्पमत्तो जस्स कसाया खीणा उवसंता वा, तं एतं अप्पमायं दुविहाए सिक्खाए सुट्ठ 'एतं मोणं' एतंति दुविहसिक्खासिक्खणं अहवा निरारंभपरिग्गहत्तं, एतं मोणं सम्म अणुपालिजासित्ति बेमि । पंचमस्याध्ययनस्य द्वितीयोद्देशकः॥
उद्देसत्याधिगारो भणितो, वितिए अविस्यवादी परिग्गहिओ, इह तु तबिवरीतो अपरिग्गहो, सुत्तस्स सुत्तेण-अप्पमत्ते || परिवएजासित्ति बेमि, अपरिग्गहो आरंभवजणं लोगसाराणुचारी, इह तु सो क्षेत्र परिग्गहो पडिसिज्झति, जतो सुत्तं 'आवंती
HMISSIST
PANIPRIMINARIS
॥१७॥