SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ संगादि श्रीआचारांग सूत्र चूर्णिः ॥१७॥ mummenimHIHAR वहतत्ता, जम्हा चेतं सरीरमेगं केसिंचि महम्भयं तेण 'एते संगे अवियाणतो' एते इति एतं सरीरमेव मुच्छापरिग्गहो लोगं वा, जहा संगोत्ति वा विग्घोत्ति वा वक्खोडित्ति वा एगट्ठा, रागादयो कम्मबंधो वा, कस्स सो संगो?-अवियाणतो धम्मोवायं च आह-एतदेव महम्मयं सरीरं लोगे वित्तं च, एगेसिं भण्डगमित्तंपि तेण सरीरधारणा आयारभंडगमेत्तधारणा य, भवताणवि समाणो दोसो, तं च ण भवति, जम्हा 'एतंपि संगं पासह एतं सरीरं भंडगं च संगित्ता महन्भयं भवति अयाणगस्स ण तु याणगस्स, वइरित्तसरीरस्स संजमस्साहणा उबहिहारणाओ य, भणियं च-आसस्सास्सभंडं०, भणिया अविरता तद्दोसा य, संपयं विरता भण्णंति, से सुपडिबुद्धं जं वुत्तं एतदेवेगेसि लोयवित्तं च एतं सम्मति पासहा' एवमेयं, ण अण्णहा, जं.च वक्खति 'एतेसु । चेव बंभचेरंति', एतं सव्वं 'सुपडिबुद्धं' सुठु पडिबुद्धं, च पूरणे, मम-मे 'सूवणीतं' उवणीतं उबदरिसियं सुठु साहू चेव | उवणीतं सूवणीतं पञ्चक्खनाणीहिं सुदिद्विएहिं हेऊहिं सिरसाणं उवणीतं, पढिजइ य-'सुतं अणुविचिंतेति णच्चा'सुतेण २ अणुविचिंतित्ता गणधरेहिं णचा विस्तगुणे अविरतदोसे य 'पुरिसा परक्कम चक्खू पुरि सयणा पुरिसो, पस्सति जेण तं चक्, जं भणितं-परमं नाणं, तवे संजमे य विवि परकम्म विपरकम्मा, जे य एवं तवे संजमे परकमंति, 'एतेसु चेव बंभचेरंति बेमि', अहवा परं-केवलनाणं तं जस्स चक् परमचक्खु ते पुरिसा परचक्खुसो तवे संजमे य परक्कम एवं बुयिता, तंजहा-एतदेवेगेसिं लोगवित्तं च, इमं च अन्नं वुयितं ता 'एतेसु चेव बंभचेर ति, एतेत्ति छक्काया, तं एतेसु संजमतवो बंभचेरं भवतीति बेमित्ति, आयरिय-उवत्थसंजमो गुरुकुलवासं वा बंभचेरं, अहवा एतेसु चेव आरंभपरिग्गहेसु भावओ विष्पमुकं बंभचेरंति, अहवा जो एवं परमचक्खू तवे संजमे य परक्कमति एतेसु चेव बंभचेरंति, सिरं उग्घाडित्ता जहामहितत्थं वेमि, ण सिच्छया, जेण भणितं 'से सुतं ॥१७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy